Declension table of ?lāḍayat

Deva

NeuterSingularDualPlural
Nominativelāḍayat lāḍayantī lāḍayatī lāḍayanti
Vocativelāḍayat lāḍayantī lāḍayatī lāḍayanti
Accusativelāḍayat lāḍayantī lāḍayatī lāḍayanti
Instrumentallāḍayatā lāḍayadbhyām lāḍayadbhiḥ
Dativelāḍayate lāḍayadbhyām lāḍayadbhyaḥ
Ablativelāḍayataḥ lāḍayadbhyām lāḍayadbhyaḥ
Genitivelāḍayataḥ lāḍayatoḥ lāḍayatām
Locativelāḍayati lāḍayatoḥ lāḍayatsu

Adverb -lāḍayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria