Declension table of ?lāḍyamāna

Deva

MasculineSingularDualPlural
Nominativelāḍyamānaḥ lāḍyamānau lāḍyamānāḥ
Vocativelāḍyamāna lāḍyamānau lāḍyamānāḥ
Accusativelāḍyamānam lāḍyamānau lāḍyamānān
Instrumentallāḍyamānena lāḍyamānābhyām lāḍyamānaiḥ lāḍyamānebhiḥ
Dativelāḍyamānāya lāḍyamānābhyām lāḍyamānebhyaḥ
Ablativelāḍyamānāt lāḍyamānābhyām lāḍyamānebhyaḥ
Genitivelāḍyamānasya lāḍyamānayoḥ lāḍyamānānām
Locativelāḍyamāne lāḍyamānayoḥ lāḍyamāneṣu

Compound lāḍyamāna -

Adverb -lāḍyamānam -lāḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria