Conjugation tables of ?kuś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkuśyāmi kuśyāvaḥ kuśyāmaḥ
Secondkuśyasi kuśyathaḥ kuśyatha
Thirdkuśyati kuśyataḥ kuśyanti


MiddleSingularDualPlural
Firstkuśye kuśyāvahe kuśyāmahe
Secondkuśyase kuśyethe kuśyadhve
Thirdkuśyate kuśyete kuśyante


PassiveSingularDualPlural
Firstkuśye kuśyāvahe kuśyāmahe
Secondkuśyase kuśyethe kuśyadhve
Thirdkuśyate kuśyete kuśyante


Imperfect

ActiveSingularDualPlural
Firstakuśyam akuśyāva akuśyāma
Secondakuśyaḥ akuśyatam akuśyata
Thirdakuśyat akuśyatām akuśyan


MiddleSingularDualPlural
Firstakuśye akuśyāvahi akuśyāmahi
Secondakuśyathāḥ akuśyethām akuśyadhvam
Thirdakuśyata akuśyetām akuśyanta


PassiveSingularDualPlural
Firstakuśye akuśyāvahi akuśyāmahi
Secondakuśyathāḥ akuśyethām akuśyadhvam
Thirdakuśyata akuśyetām akuśyanta


Optative

ActiveSingularDualPlural
Firstkuśyeyam kuśyeva kuśyema
Secondkuśyeḥ kuśyetam kuśyeta
Thirdkuśyet kuśyetām kuśyeyuḥ


MiddleSingularDualPlural
Firstkuśyeya kuśyevahi kuśyemahi
Secondkuśyethāḥ kuśyeyāthām kuśyedhvam
Thirdkuśyeta kuśyeyātām kuśyeran


PassiveSingularDualPlural
Firstkuśyeya kuśyevahi kuśyemahi
Secondkuśyethāḥ kuśyeyāthām kuśyedhvam
Thirdkuśyeta kuśyeyātām kuśyeran


Imperative

ActiveSingularDualPlural
Firstkuśyāni kuśyāva kuśyāma
Secondkuśya kuśyatam kuśyata
Thirdkuśyatu kuśyatām kuśyantu


MiddleSingularDualPlural
Firstkuśyai kuśyāvahai kuśyāmahai
Secondkuśyasva kuśyethām kuśyadhvam
Thirdkuśyatām kuśyetām kuśyantām


PassiveSingularDualPlural
Firstkuśyai kuśyāvahai kuśyāmahai
Secondkuśyasva kuśyethām kuśyadhvam
Thirdkuśyatām kuśyetām kuśyantām


Future

ActiveSingularDualPlural
Firstkośiṣyāmi kośiṣyāvaḥ kośiṣyāmaḥ
Secondkośiṣyasi kośiṣyathaḥ kośiṣyatha
Thirdkośiṣyati kośiṣyataḥ kośiṣyanti


MiddleSingularDualPlural
Firstkośiṣye kośiṣyāvahe kośiṣyāmahe
Secondkośiṣyase kośiṣyethe kośiṣyadhve
Thirdkośiṣyate kośiṣyete kośiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkośitāsmi kośitāsvaḥ kośitāsmaḥ
Secondkośitāsi kośitāsthaḥ kośitāstha
Thirdkośitā kośitārau kośitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukośa cukuśiva cukuśima
Secondcukośitha cukuśathuḥ cukuśa
Thirdcukośa cukuśatuḥ cukuśuḥ


MiddleSingularDualPlural
Firstcukuśe cukuśivahe cukuśimahe
Secondcukuśiṣe cukuśāthe cukuśidhve
Thirdcukuśe cukuśāte cukuśire


Benedictive

ActiveSingularDualPlural
Firstkuśyāsam kuśyāsva kuśyāsma
Secondkuśyāḥ kuśyāstam kuśyāsta
Thirdkuśyāt kuśyāstām kuśyāsuḥ

Participles

Past Passive Participle
kuṣṭa m. n. kuṣṭā f.

Past Active Participle
kuṣṭavat m. n. kuṣṭavatī f.

Present Active Participle
kuśyat m. n. kuśyantī f.

Present Middle Participle
kuśyamāna m. n. kuśyamānā f.

Present Passive Participle
kuśyamāna m. n. kuśyamānā f.

Future Active Participle
kośiṣyat m. n. kośiṣyantī f.

Future Middle Participle
kośiṣyamāṇa m. n. kośiṣyamāṇā f.

Future Passive Participle
kośitavya m. n. kośitavyā f.

Future Passive Participle
kośya m. n. kośyā f.

Future Passive Participle
kośanīya m. n. kośanīyā f.

Perfect Active Participle
cukuśvas m. n. cukuśuṣī f.

Perfect Middle Participle
cukuśāna m. n. cukuśānā f.

Indeclinable forms

Infinitive
kośitum

Absolutive
kuṣṭvā

Absolutive
-kuśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria