Declension table of ?cukuśvas

Deva

MasculineSingularDualPlural
Nominativecukuśvān cukuśvāṃsau cukuśvāṃsaḥ
Vocativecukuśvan cukuśvāṃsau cukuśvāṃsaḥ
Accusativecukuśvāṃsam cukuśvāṃsau cukuśuṣaḥ
Instrumentalcukuśuṣā cukuśvadbhyām cukuśvadbhiḥ
Dativecukuśuṣe cukuśvadbhyām cukuśvadbhyaḥ
Ablativecukuśuṣaḥ cukuśvadbhyām cukuśvadbhyaḥ
Genitivecukuśuṣaḥ cukuśuṣoḥ cukuśuṣām
Locativecukuśuṣi cukuśuṣoḥ cukuśvatsu

Compound cukuśvat -

Adverb -cukuśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria