Declension table of ?kuśyantī

Deva

FeminineSingularDualPlural
Nominativekuśyantī kuśyantyau kuśyantyaḥ
Vocativekuśyanti kuśyantyau kuśyantyaḥ
Accusativekuśyantīm kuśyantyau kuśyantīḥ
Instrumentalkuśyantyā kuśyantībhyām kuśyantībhiḥ
Dativekuśyantyai kuśyantībhyām kuśyantībhyaḥ
Ablativekuśyantyāḥ kuśyantībhyām kuśyantībhyaḥ
Genitivekuśyantyāḥ kuśyantyoḥ kuśyantīnām
Locativekuśyantyām kuśyantyoḥ kuśyantīṣu

Compound kuśyanti - kuśyantī -

Adverb -kuśyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria