Declension table of ?kośiṣyantī

Deva

FeminineSingularDualPlural
Nominativekośiṣyantī kośiṣyantyau kośiṣyantyaḥ
Vocativekośiṣyanti kośiṣyantyau kośiṣyantyaḥ
Accusativekośiṣyantīm kośiṣyantyau kośiṣyantīḥ
Instrumentalkośiṣyantyā kośiṣyantībhyām kośiṣyantībhiḥ
Dativekośiṣyantyai kośiṣyantībhyām kośiṣyantībhyaḥ
Ablativekośiṣyantyāḥ kośiṣyantībhyām kośiṣyantībhyaḥ
Genitivekośiṣyantyāḥ kośiṣyantyoḥ kośiṣyantīnām
Locativekośiṣyantyām kośiṣyantyoḥ kośiṣyantīṣu

Compound kośiṣyanti - kośiṣyantī -

Adverb -kośiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria