Declension table of ?kuṣṭavat

Deva

MasculineSingularDualPlural
Nominativekuṣṭavān kuṣṭavantau kuṣṭavantaḥ
Vocativekuṣṭavan kuṣṭavantau kuṣṭavantaḥ
Accusativekuṣṭavantam kuṣṭavantau kuṣṭavataḥ
Instrumentalkuṣṭavatā kuṣṭavadbhyām kuṣṭavadbhiḥ
Dativekuṣṭavate kuṣṭavadbhyām kuṣṭavadbhyaḥ
Ablativekuṣṭavataḥ kuṣṭavadbhyām kuṣṭavadbhyaḥ
Genitivekuṣṭavataḥ kuṣṭavatoḥ kuṣṭavatām
Locativekuṣṭavati kuṣṭavatoḥ kuṣṭavatsu

Compound kuṣṭavat -

Adverb -kuṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria