Declension table of ?kośitavya

Deva

NeuterSingularDualPlural
Nominativekośitavyam kośitavye kośitavyāni
Vocativekośitavya kośitavye kośitavyāni
Accusativekośitavyam kośitavye kośitavyāni
Instrumentalkośitavyena kośitavyābhyām kośitavyaiḥ
Dativekośitavyāya kośitavyābhyām kośitavyebhyaḥ
Ablativekośitavyāt kośitavyābhyām kośitavyebhyaḥ
Genitivekośitavyasya kośitavyayoḥ kośitavyānām
Locativekośitavye kośitavyayoḥ kośitavyeṣu

Compound kośitavya -

Adverb -kośitavyam -kośitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria