Declension table of ?kuṣṭavatī

Deva

FeminineSingularDualPlural
Nominativekuṣṭavatī kuṣṭavatyau kuṣṭavatyaḥ
Vocativekuṣṭavati kuṣṭavatyau kuṣṭavatyaḥ
Accusativekuṣṭavatīm kuṣṭavatyau kuṣṭavatīḥ
Instrumentalkuṣṭavatyā kuṣṭavatībhyām kuṣṭavatībhiḥ
Dativekuṣṭavatyai kuṣṭavatībhyām kuṣṭavatībhyaḥ
Ablativekuṣṭavatyāḥ kuṣṭavatībhyām kuṣṭavatībhyaḥ
Genitivekuṣṭavatyāḥ kuṣṭavatyoḥ kuṣṭavatīnām
Locativekuṣṭavatyām kuṣṭavatyoḥ kuṣṭavatīṣu

Compound kuṣṭavati - kuṣṭavatī -

Adverb -kuṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria