Declension table of ?kuśyamāna

Deva

NeuterSingularDualPlural
Nominativekuśyamānam kuśyamāne kuśyamānāni
Vocativekuśyamāna kuśyamāne kuśyamānāni
Accusativekuśyamānam kuśyamāne kuśyamānāni
Instrumentalkuśyamānena kuśyamānābhyām kuśyamānaiḥ
Dativekuśyamānāya kuśyamānābhyām kuśyamānebhyaḥ
Ablativekuśyamānāt kuśyamānābhyām kuśyamānebhyaḥ
Genitivekuśyamānasya kuśyamānayoḥ kuśyamānānām
Locativekuśyamāne kuśyamānayoḥ kuśyamāneṣu

Compound kuśyamāna -

Adverb -kuśyamānam -kuśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria