Declension table of ?cukuśāna

Deva

MasculineSingularDualPlural
Nominativecukuśānaḥ cukuśānau cukuśānāḥ
Vocativecukuśāna cukuśānau cukuśānāḥ
Accusativecukuśānam cukuśānau cukuśānān
Instrumentalcukuśānena cukuśānābhyām cukuśānaiḥ cukuśānebhiḥ
Dativecukuśānāya cukuśānābhyām cukuśānebhyaḥ
Ablativecukuśānāt cukuśānābhyām cukuśānebhyaḥ
Genitivecukuśānasya cukuśānayoḥ cukuśānānām
Locativecukuśāne cukuśānayoḥ cukuśāneṣu

Compound cukuśāna -

Adverb -cukuśānam -cukuśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria