Declension table of ?cukuśvas

Deva

NeuterSingularDualPlural
Nominativecukuśvat cukuśuṣī cukuśvāṃsi
Vocativecukuśvat cukuśuṣī cukuśvāṃsi
Accusativecukuśvat cukuśuṣī cukuśvāṃsi
Instrumentalcukuśuṣā cukuśvadbhyām cukuśvadbhiḥ
Dativecukuśuṣe cukuśvadbhyām cukuśvadbhyaḥ
Ablativecukuśuṣaḥ cukuśvadbhyām cukuśvadbhyaḥ
Genitivecukuśuṣaḥ cukuśuṣoḥ cukuśuṣām
Locativecukuśuṣi cukuśuṣoḥ cukuśvatsu

Compound cukuśvat -

Adverb -cukuśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria