Declension table of ?kuśyat

Deva

MasculineSingularDualPlural
Nominativekuśyan kuśyantau kuśyantaḥ
Vocativekuśyan kuśyantau kuśyantaḥ
Accusativekuśyantam kuśyantau kuśyataḥ
Instrumentalkuśyatā kuśyadbhyām kuśyadbhiḥ
Dativekuśyate kuśyadbhyām kuśyadbhyaḥ
Ablativekuśyataḥ kuśyadbhyām kuśyadbhyaḥ
Genitivekuśyataḥ kuśyatoḥ kuśyatām
Locativekuśyati kuśyatoḥ kuśyatsu

Compound kuśyat -

Adverb -kuśyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria