Declension table of ?kuṣṭavat

Deva

NeuterSingularDualPlural
Nominativekuṣṭavat kuṣṭavantī kuṣṭavatī kuṣṭavanti
Vocativekuṣṭavat kuṣṭavantī kuṣṭavatī kuṣṭavanti
Accusativekuṣṭavat kuṣṭavantī kuṣṭavatī kuṣṭavanti
Instrumentalkuṣṭavatā kuṣṭavadbhyām kuṣṭavadbhiḥ
Dativekuṣṭavate kuṣṭavadbhyām kuṣṭavadbhyaḥ
Ablativekuṣṭavataḥ kuṣṭavadbhyām kuṣṭavadbhyaḥ
Genitivekuṣṭavataḥ kuṣṭavatoḥ kuṣṭavatām
Locativekuṣṭavati kuṣṭavatoḥ kuṣṭavatsu

Adverb -kuṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria