Conjugation tables of ?kṣoṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣoṭayāmi kṣoṭayāvaḥ kṣoṭayāmaḥ
Secondkṣoṭayasi kṣoṭayathaḥ kṣoṭayatha
Thirdkṣoṭayati kṣoṭayataḥ kṣoṭayanti


MiddleSingularDualPlural
Firstkṣoṭaye kṣoṭayāvahe kṣoṭayāmahe
Secondkṣoṭayase kṣoṭayethe kṣoṭayadhve
Thirdkṣoṭayate kṣoṭayete kṣoṭayante


PassiveSingularDualPlural
Firstkṣoṭye kṣoṭyāvahe kṣoṭyāmahe
Secondkṣoṭyase kṣoṭyethe kṣoṭyadhve
Thirdkṣoṭyate kṣoṭyete kṣoṭyante


Imperfect

ActiveSingularDualPlural
Firstakṣoṭayam akṣoṭayāva akṣoṭayāma
Secondakṣoṭayaḥ akṣoṭayatam akṣoṭayata
Thirdakṣoṭayat akṣoṭayatām akṣoṭayan


MiddleSingularDualPlural
Firstakṣoṭaye akṣoṭayāvahi akṣoṭayāmahi
Secondakṣoṭayathāḥ akṣoṭayethām akṣoṭayadhvam
Thirdakṣoṭayata akṣoṭayetām akṣoṭayanta


PassiveSingularDualPlural
Firstakṣoṭye akṣoṭyāvahi akṣoṭyāmahi
Secondakṣoṭyathāḥ akṣoṭyethām akṣoṭyadhvam
Thirdakṣoṭyata akṣoṭyetām akṣoṭyanta


Optative

ActiveSingularDualPlural
Firstkṣoṭayeyam kṣoṭayeva kṣoṭayema
Secondkṣoṭayeḥ kṣoṭayetam kṣoṭayeta
Thirdkṣoṭayet kṣoṭayetām kṣoṭayeyuḥ


MiddleSingularDualPlural
Firstkṣoṭayeya kṣoṭayevahi kṣoṭayemahi
Secondkṣoṭayethāḥ kṣoṭayeyāthām kṣoṭayedhvam
Thirdkṣoṭayeta kṣoṭayeyātām kṣoṭayeran


PassiveSingularDualPlural
Firstkṣoṭyeya kṣoṭyevahi kṣoṭyemahi
Secondkṣoṭyethāḥ kṣoṭyeyāthām kṣoṭyedhvam
Thirdkṣoṭyeta kṣoṭyeyātām kṣoṭyeran


Imperative

ActiveSingularDualPlural
Firstkṣoṭayāni kṣoṭayāva kṣoṭayāma
Secondkṣoṭaya kṣoṭayatam kṣoṭayata
Thirdkṣoṭayatu kṣoṭayatām kṣoṭayantu


MiddleSingularDualPlural
Firstkṣoṭayai kṣoṭayāvahai kṣoṭayāmahai
Secondkṣoṭayasva kṣoṭayethām kṣoṭayadhvam
Thirdkṣoṭayatām kṣoṭayetām kṣoṭayantām


PassiveSingularDualPlural
Firstkṣoṭyai kṣoṭyāvahai kṣoṭyāmahai
Secondkṣoṭyasva kṣoṭyethām kṣoṭyadhvam
Thirdkṣoṭyatām kṣoṭyetām kṣoṭyantām


Future

ActiveSingularDualPlural
Firstkṣoṭayiṣyāmi kṣoṭayiṣyāvaḥ kṣoṭayiṣyāmaḥ
Secondkṣoṭayiṣyasi kṣoṭayiṣyathaḥ kṣoṭayiṣyatha
Thirdkṣoṭayiṣyati kṣoṭayiṣyataḥ kṣoṭayiṣyanti


MiddleSingularDualPlural
Firstkṣoṭayiṣye kṣoṭayiṣyāvahe kṣoṭayiṣyāmahe
Secondkṣoṭayiṣyase kṣoṭayiṣyethe kṣoṭayiṣyadhve
Thirdkṣoṭayiṣyate kṣoṭayiṣyete kṣoṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣoṭayitāsmi kṣoṭayitāsvaḥ kṣoṭayitāsmaḥ
Secondkṣoṭayitāsi kṣoṭayitāsthaḥ kṣoṭayitāstha
Thirdkṣoṭayitā kṣoṭayitārau kṣoṭayitāraḥ

Participles

Past Passive Participle
kṣoṭita m. n. kṣoṭitā f.

Past Active Participle
kṣoṭitavat m. n. kṣoṭitavatī f.

Present Active Participle
kṣoṭayat m. n. kṣoṭayantī f.

Present Middle Participle
kṣoṭayamāna m. n. kṣoṭayamānā f.

Present Passive Participle
kṣoṭyamāna m. n. kṣoṭyamānā f.

Future Active Participle
kṣoṭayiṣyat m. n. kṣoṭayiṣyantī f.

Future Middle Participle
kṣoṭayiṣyamāṇa m. n. kṣoṭayiṣyamāṇā f.

Future Passive Participle
kṣoṭayitavya m. n. kṣoṭayitavyā f.

Future Passive Participle
kṣoṭya m. n. kṣoṭyā f.

Future Passive Participle
kṣoṭanīya m. n. kṣoṭanīyā f.

Indeclinable forms

Infinitive
kṣoṭayitum

Absolutive
kṣoṭayitvā

Absolutive
-kṣoṭya

Periphrastic Perfect
kṣoṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria