Declension table of ?kṣoṭyamānā

Deva

FeminineSingularDualPlural
Nominativekṣoṭyamānā kṣoṭyamāne kṣoṭyamānāḥ
Vocativekṣoṭyamāne kṣoṭyamāne kṣoṭyamānāḥ
Accusativekṣoṭyamānām kṣoṭyamāne kṣoṭyamānāḥ
Instrumentalkṣoṭyamānayā kṣoṭyamānābhyām kṣoṭyamānābhiḥ
Dativekṣoṭyamānāyai kṣoṭyamānābhyām kṣoṭyamānābhyaḥ
Ablativekṣoṭyamānāyāḥ kṣoṭyamānābhyām kṣoṭyamānābhyaḥ
Genitivekṣoṭyamānāyāḥ kṣoṭyamānayoḥ kṣoṭyamānānām
Locativekṣoṭyamānāyām kṣoṭyamānayoḥ kṣoṭyamānāsu

Adverb -kṣoṭyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria