Declension table of ?kṣoṭayamānā

Deva

FeminineSingularDualPlural
Nominativekṣoṭayamānā kṣoṭayamāne kṣoṭayamānāḥ
Vocativekṣoṭayamāne kṣoṭayamāne kṣoṭayamānāḥ
Accusativekṣoṭayamānām kṣoṭayamāne kṣoṭayamānāḥ
Instrumentalkṣoṭayamānayā kṣoṭayamānābhyām kṣoṭayamānābhiḥ
Dativekṣoṭayamānāyai kṣoṭayamānābhyām kṣoṭayamānābhyaḥ
Ablativekṣoṭayamānāyāḥ kṣoṭayamānābhyām kṣoṭayamānābhyaḥ
Genitivekṣoṭayamānāyāḥ kṣoṭayamānayoḥ kṣoṭayamānānām
Locativekṣoṭayamānāyām kṣoṭayamānayoḥ kṣoṭayamānāsu

Adverb -kṣoṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria