Declension table of ?kṣoṭyamāna

Deva

MasculineSingularDualPlural
Nominativekṣoṭyamānaḥ kṣoṭyamānau kṣoṭyamānāḥ
Vocativekṣoṭyamāna kṣoṭyamānau kṣoṭyamānāḥ
Accusativekṣoṭyamānam kṣoṭyamānau kṣoṭyamānān
Instrumentalkṣoṭyamānena kṣoṭyamānābhyām kṣoṭyamānaiḥ kṣoṭyamānebhiḥ
Dativekṣoṭyamānāya kṣoṭyamānābhyām kṣoṭyamānebhyaḥ
Ablativekṣoṭyamānāt kṣoṭyamānābhyām kṣoṭyamānebhyaḥ
Genitivekṣoṭyamānasya kṣoṭyamānayoḥ kṣoṭyamānānām
Locativekṣoṭyamāne kṣoṭyamānayoḥ kṣoṭyamāneṣu

Compound kṣoṭyamāna -

Adverb -kṣoṭyamānam -kṣoṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria