Declension table of ?kṣoṭayitavya

Deva

NeuterSingularDualPlural
Nominativekṣoṭayitavyam kṣoṭayitavye kṣoṭayitavyāni
Vocativekṣoṭayitavya kṣoṭayitavye kṣoṭayitavyāni
Accusativekṣoṭayitavyam kṣoṭayitavye kṣoṭayitavyāni
Instrumentalkṣoṭayitavyena kṣoṭayitavyābhyām kṣoṭayitavyaiḥ
Dativekṣoṭayitavyāya kṣoṭayitavyābhyām kṣoṭayitavyebhyaḥ
Ablativekṣoṭayitavyāt kṣoṭayitavyābhyām kṣoṭayitavyebhyaḥ
Genitivekṣoṭayitavyasya kṣoṭayitavyayoḥ kṣoṭayitavyānām
Locativekṣoṭayitavye kṣoṭayitavyayoḥ kṣoṭayitavyeṣu

Compound kṣoṭayitavya -

Adverb -kṣoṭayitavyam -kṣoṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria