Declension table of ?kṣoṭanīya

Deva

MasculineSingularDualPlural
Nominativekṣoṭanīyaḥ kṣoṭanīyau kṣoṭanīyāḥ
Vocativekṣoṭanīya kṣoṭanīyau kṣoṭanīyāḥ
Accusativekṣoṭanīyam kṣoṭanīyau kṣoṭanīyān
Instrumentalkṣoṭanīyena kṣoṭanīyābhyām kṣoṭanīyaiḥ kṣoṭanīyebhiḥ
Dativekṣoṭanīyāya kṣoṭanīyābhyām kṣoṭanīyebhyaḥ
Ablativekṣoṭanīyāt kṣoṭanīyābhyām kṣoṭanīyebhyaḥ
Genitivekṣoṭanīyasya kṣoṭanīyayoḥ kṣoṭanīyānām
Locativekṣoṭanīye kṣoṭanīyayoḥ kṣoṭanīyeṣu

Compound kṣoṭanīya -

Adverb -kṣoṭanīyam -kṣoṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria