Declension table of ?kṣoṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣoṭayiṣyamāṇā kṣoṭayiṣyamāṇe kṣoṭayiṣyamāṇāḥ
Vocativekṣoṭayiṣyamāṇe kṣoṭayiṣyamāṇe kṣoṭayiṣyamāṇāḥ
Accusativekṣoṭayiṣyamāṇām kṣoṭayiṣyamāṇe kṣoṭayiṣyamāṇāḥ
Instrumentalkṣoṭayiṣyamāṇayā kṣoṭayiṣyamāṇābhyām kṣoṭayiṣyamāṇābhiḥ
Dativekṣoṭayiṣyamāṇāyai kṣoṭayiṣyamāṇābhyām kṣoṭayiṣyamāṇābhyaḥ
Ablativekṣoṭayiṣyamāṇāyāḥ kṣoṭayiṣyamāṇābhyām kṣoṭayiṣyamāṇābhyaḥ
Genitivekṣoṭayiṣyamāṇāyāḥ kṣoṭayiṣyamāṇayoḥ kṣoṭayiṣyamāṇānām
Locativekṣoṭayiṣyamāṇāyām kṣoṭayiṣyamāṇayoḥ kṣoṭayiṣyamāṇāsu

Adverb -kṣoṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria