Declension table of ?kṣoṭayitavya

Deva

MasculineSingularDualPlural
Nominativekṣoṭayitavyaḥ kṣoṭayitavyau kṣoṭayitavyāḥ
Vocativekṣoṭayitavya kṣoṭayitavyau kṣoṭayitavyāḥ
Accusativekṣoṭayitavyam kṣoṭayitavyau kṣoṭayitavyān
Instrumentalkṣoṭayitavyena kṣoṭayitavyābhyām kṣoṭayitavyaiḥ kṣoṭayitavyebhiḥ
Dativekṣoṭayitavyāya kṣoṭayitavyābhyām kṣoṭayitavyebhyaḥ
Ablativekṣoṭayitavyāt kṣoṭayitavyābhyām kṣoṭayitavyebhyaḥ
Genitivekṣoṭayitavyasya kṣoṭayitavyayoḥ kṣoṭayitavyānām
Locativekṣoṭayitavye kṣoṭayitavyayoḥ kṣoṭayitavyeṣu

Compound kṣoṭayitavya -

Adverb -kṣoṭayitavyam -kṣoṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria