Declension table of ?kṣoṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativekṣoṭayiṣyan kṣoṭayiṣyantau kṣoṭayiṣyantaḥ
Vocativekṣoṭayiṣyan kṣoṭayiṣyantau kṣoṭayiṣyantaḥ
Accusativekṣoṭayiṣyantam kṣoṭayiṣyantau kṣoṭayiṣyataḥ
Instrumentalkṣoṭayiṣyatā kṣoṭayiṣyadbhyām kṣoṭayiṣyadbhiḥ
Dativekṣoṭayiṣyate kṣoṭayiṣyadbhyām kṣoṭayiṣyadbhyaḥ
Ablativekṣoṭayiṣyataḥ kṣoṭayiṣyadbhyām kṣoṭayiṣyadbhyaḥ
Genitivekṣoṭayiṣyataḥ kṣoṭayiṣyatoḥ kṣoṭayiṣyatām
Locativekṣoṭayiṣyati kṣoṭayiṣyatoḥ kṣoṭayiṣyatsu

Compound kṣoṭayiṣyat -

Adverb -kṣoṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria