Declension table of ?kṣoṭayitavyā

Deva

FeminineSingularDualPlural
Nominativekṣoṭayitavyā kṣoṭayitavye kṣoṭayitavyāḥ
Vocativekṣoṭayitavye kṣoṭayitavye kṣoṭayitavyāḥ
Accusativekṣoṭayitavyām kṣoṭayitavye kṣoṭayitavyāḥ
Instrumentalkṣoṭayitavyayā kṣoṭayitavyābhyām kṣoṭayitavyābhiḥ
Dativekṣoṭayitavyāyai kṣoṭayitavyābhyām kṣoṭayitavyābhyaḥ
Ablativekṣoṭayitavyāyāḥ kṣoṭayitavyābhyām kṣoṭayitavyābhyaḥ
Genitivekṣoṭayitavyāyāḥ kṣoṭayitavyayoḥ kṣoṭayitavyānām
Locativekṣoṭayitavyāyām kṣoṭayitavyayoḥ kṣoṭayitavyāsu

Adverb -kṣoṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria