Declension table of ?kṣoṭayantī

Deva

FeminineSingularDualPlural
Nominativekṣoṭayantī kṣoṭayantyau kṣoṭayantyaḥ
Vocativekṣoṭayanti kṣoṭayantyau kṣoṭayantyaḥ
Accusativekṣoṭayantīm kṣoṭayantyau kṣoṭayantīḥ
Instrumentalkṣoṭayantyā kṣoṭayantībhyām kṣoṭayantībhiḥ
Dativekṣoṭayantyai kṣoṭayantībhyām kṣoṭayantībhyaḥ
Ablativekṣoṭayantyāḥ kṣoṭayantībhyām kṣoṭayantībhyaḥ
Genitivekṣoṭayantyāḥ kṣoṭayantyoḥ kṣoṭayantīnām
Locativekṣoṭayantyām kṣoṭayantyoḥ kṣoṭayantīṣu

Compound kṣoṭayanti - kṣoṭayantī -

Adverb -kṣoṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria