Declension table of ?kṣoṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣoṭayiṣyat kṣoṭayiṣyantī kṣoṭayiṣyatī kṣoṭayiṣyanti
Vocativekṣoṭayiṣyat kṣoṭayiṣyantī kṣoṭayiṣyatī kṣoṭayiṣyanti
Accusativekṣoṭayiṣyat kṣoṭayiṣyantī kṣoṭayiṣyatī kṣoṭayiṣyanti
Instrumentalkṣoṭayiṣyatā kṣoṭayiṣyadbhyām kṣoṭayiṣyadbhiḥ
Dativekṣoṭayiṣyate kṣoṭayiṣyadbhyām kṣoṭayiṣyadbhyaḥ
Ablativekṣoṭayiṣyataḥ kṣoṭayiṣyadbhyām kṣoṭayiṣyadbhyaḥ
Genitivekṣoṭayiṣyataḥ kṣoṭayiṣyatoḥ kṣoṭayiṣyatām
Locativekṣoṭayiṣyati kṣoṭayiṣyatoḥ kṣoṭayiṣyatsu

Adverb -kṣoṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria