Conjugation tables of kṣal

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣalayāmi kṣalayāvaḥ kṣalayāmaḥ
Secondkṣalayasi kṣalayathaḥ kṣalayatha
Thirdkṣalayati kṣalayataḥ kṣalayanti


PassiveSingularDualPlural
Firstkṣalye kṣalyāvahe kṣalyāmahe
Secondkṣalyase kṣalyethe kṣalyadhve
Thirdkṣalyate kṣalyete kṣalyante


Imperfect

ActiveSingularDualPlural
Firstakṣalayam akṣalayāva akṣalayāma
Secondakṣalayaḥ akṣalayatam akṣalayata
Thirdakṣalayat akṣalayatām akṣalayan


PassiveSingularDualPlural
Firstakṣalye akṣalyāvahi akṣalyāmahi
Secondakṣalyathāḥ akṣalyethām akṣalyadhvam
Thirdakṣalyata akṣalyetām akṣalyanta


Optative

ActiveSingularDualPlural
Firstkṣalayeyam kṣalayeva kṣalayema
Secondkṣalayeḥ kṣalayetam kṣalayeta
Thirdkṣalayet kṣalayetām kṣalayeyuḥ


PassiveSingularDualPlural
Firstkṣalyeya kṣalyevahi kṣalyemahi
Secondkṣalyethāḥ kṣalyeyāthām kṣalyedhvam
Thirdkṣalyeta kṣalyeyātām kṣalyeran


Imperative

ActiveSingularDualPlural
Firstkṣalayāni kṣalayāva kṣalayāma
Secondkṣalaya kṣalayatam kṣalayata
Thirdkṣalayatu kṣalayatām kṣalayantu


PassiveSingularDualPlural
Firstkṣalyai kṣalyāvahai kṣalyāmahai
Secondkṣalyasva kṣalyethām kṣalyadhvam
Thirdkṣalyatām kṣalyetām kṣalyantām


Future

ActiveSingularDualPlural
Firstkṣalayiṣyāmi kṣalayiṣyāvaḥ kṣalayiṣyāmaḥ
Secondkṣalayiṣyasi kṣalayiṣyathaḥ kṣalayiṣyatha
Thirdkṣalayiṣyati kṣalayiṣyataḥ kṣalayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkṣalayitāsmi kṣalayitāsvaḥ kṣalayitāsmaḥ
Secondkṣalayitāsi kṣalayitāsthaḥ kṣalayitāstha
Thirdkṣalayitā kṣalayitārau kṣalayitāraḥ

Participles

Past Passive Participle
kṣalita m. n. kṣalitā f.

Past Active Participle
kṣalitavat m. n. kṣalitavatī f.

Present Active Participle
kṣalayat m. n. kṣalayantī f.

Present Passive Participle
kṣalyamāna m. n. kṣalyamānā f.

Future Active Participle
kṣalayiṣyat m. n. kṣalayiṣyantī f.

Future Passive Participle
kṣalayitavya m. n. kṣalayitavyā f.

Future Passive Participle
kṣalya m. n. kṣalyā f.

Future Passive Participle
kṣalanīya m. n. kṣalanīyā f.

Indeclinable forms

Infinitive
kṣalayitum

Absolutive
kṣalayitvā

Absolutive
-kṣalayya

Periphrastic Perfect
kṣalayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkṣālayāmi kṣālayāvaḥ kṣālayāmaḥ
Secondkṣālayasi kṣālayathaḥ kṣālayatha
Thirdkṣālayati kṣālayataḥ kṣālayanti


MiddleSingularDualPlural
Firstkṣālaye kṣālayāvahe kṣālayāmahe
Secondkṣālayase kṣālayethe kṣālayadhve
Thirdkṣālayate kṣālayete kṣālayante


PassiveSingularDualPlural
Firstkṣālye kṣālyāvahe kṣālyāmahe
Secondkṣālyase kṣālyethe kṣālyadhve
Thirdkṣālyate kṣālyete kṣālyante


Imperfect

ActiveSingularDualPlural
Firstakṣālayam akṣālayāva akṣālayāma
Secondakṣālayaḥ akṣālayatam akṣālayata
Thirdakṣālayat akṣālayatām akṣālayan


MiddleSingularDualPlural
Firstakṣālaye akṣālayāvahi akṣālayāmahi
Secondakṣālayathāḥ akṣālayethām akṣālayadhvam
Thirdakṣālayata akṣālayetām akṣālayanta


PassiveSingularDualPlural
Firstakṣālye akṣālyāvahi akṣālyāmahi
Secondakṣālyathāḥ akṣālyethām akṣālyadhvam
Thirdakṣālyata akṣālyetām akṣālyanta


Optative

ActiveSingularDualPlural
Firstkṣālayeyam kṣālayeva kṣālayema
Secondkṣālayeḥ kṣālayetam kṣālayeta
Thirdkṣālayet kṣālayetām kṣālayeyuḥ


MiddleSingularDualPlural
Firstkṣālayeya kṣālayevahi kṣālayemahi
Secondkṣālayethāḥ kṣālayeyāthām kṣālayedhvam
Thirdkṣālayeta kṣālayeyātām kṣālayeran


PassiveSingularDualPlural
Firstkṣālyeya kṣālyevahi kṣālyemahi
Secondkṣālyethāḥ kṣālyeyāthām kṣālyedhvam
Thirdkṣālyeta kṣālyeyātām kṣālyeran


Imperative

ActiveSingularDualPlural
Firstkṣālayāni kṣālayāva kṣālayāma
Secondkṣālaya kṣālayatam kṣālayata
Thirdkṣālayatu kṣālayatām kṣālayantu


MiddleSingularDualPlural
Firstkṣālayai kṣālayāvahai kṣālayāmahai
Secondkṣālayasva kṣālayethām kṣālayadhvam
Thirdkṣālayatām kṣālayetām kṣālayantām


PassiveSingularDualPlural
Firstkṣālyai kṣālyāvahai kṣālyāmahai
Secondkṣālyasva kṣālyethām kṣālyadhvam
Thirdkṣālyatām kṣālyetām kṣālyantām


Future

ActiveSingularDualPlural
Firstkṣālayiṣyāmi kṣālayiṣyāvaḥ kṣālayiṣyāmaḥ
Secondkṣālayiṣyasi kṣālayiṣyathaḥ kṣālayiṣyatha
Thirdkṣālayiṣyati kṣālayiṣyataḥ kṣālayiṣyanti


MiddleSingularDualPlural
Firstkṣālayiṣye kṣālayiṣyāvahe kṣālayiṣyāmahe
Secondkṣālayiṣyase kṣālayiṣyethe kṣālayiṣyadhve
Thirdkṣālayiṣyate kṣālayiṣyete kṣālayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣālayitāsmi kṣālayitāsvaḥ kṣālayitāsmaḥ
Secondkṣālayitāsi kṣālayitāsthaḥ kṣālayitāstha
Thirdkṣālayitā kṣālayitārau kṣālayitāraḥ

Participles

Past Passive Participle
kṣālita m. n. kṣālitā f.

Past Active Participle
kṣālitavat m. n. kṣālitavatī f.

Present Active Participle
kṣālayat m. n. kṣālayantī f.

Present Middle Participle
kṣālayamāna m. n. kṣālayamānā f.

Present Passive Participle
kṣālyamāna m. n. kṣālyamānā f.

Future Active Participle
kṣālayiṣyat m. n. kṣālayiṣyantī f.

Future Middle Participle
kṣālayiṣyamāṇa m. n. kṣālayiṣyamāṇā f.

Future Passive Participle
kṣālya m. n. kṣālyā f.

Future Passive Participle
kṣālanīya m. n. kṣālanīyā f.

Future Passive Participle
kṣālayitavya m. n. kṣālayitavyā f.

Indeclinable forms

Infinitive
kṣālayitum

Absolutive
kṣālayitvā

Absolutive
-kṣālya

Periphrastic Perfect
kṣālayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria