Declension table of ?kṣālyamāna

Deva

NeuterSingularDualPlural
Nominativekṣālyamānam kṣālyamāne kṣālyamānāni
Vocativekṣālyamāna kṣālyamāne kṣālyamānāni
Accusativekṣālyamānam kṣālyamāne kṣālyamānāni
Instrumentalkṣālyamānena kṣālyamānābhyām kṣālyamānaiḥ
Dativekṣālyamānāya kṣālyamānābhyām kṣālyamānebhyaḥ
Ablativekṣālyamānāt kṣālyamānābhyām kṣālyamānebhyaḥ
Genitivekṣālyamānasya kṣālyamānayoḥ kṣālyamānānām
Locativekṣālyamāne kṣālyamānayoḥ kṣālyamāneṣu

Compound kṣālyamāna -

Adverb -kṣālyamānam -kṣālyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria