Declension table of ?kṣālayiṣyat

Deva

MasculineSingularDualPlural
Nominativekṣālayiṣyan kṣālayiṣyantau kṣālayiṣyantaḥ
Vocativekṣālayiṣyan kṣālayiṣyantau kṣālayiṣyantaḥ
Accusativekṣālayiṣyantam kṣālayiṣyantau kṣālayiṣyataḥ
Instrumentalkṣālayiṣyatā kṣālayiṣyadbhyām kṣālayiṣyadbhiḥ
Dativekṣālayiṣyate kṣālayiṣyadbhyām kṣālayiṣyadbhyaḥ
Ablativekṣālayiṣyataḥ kṣālayiṣyadbhyām kṣālayiṣyadbhyaḥ
Genitivekṣālayiṣyataḥ kṣālayiṣyatoḥ kṣālayiṣyatām
Locativekṣālayiṣyati kṣālayiṣyatoḥ kṣālayiṣyatsu

Compound kṣālayiṣyat -

Adverb -kṣālayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria