Declension table of ?kṣālitavatī

Deva

FeminineSingularDualPlural
Nominativekṣālitavatī kṣālitavatyau kṣālitavatyaḥ
Vocativekṣālitavati kṣālitavatyau kṣālitavatyaḥ
Accusativekṣālitavatīm kṣālitavatyau kṣālitavatīḥ
Instrumentalkṣālitavatyā kṣālitavatībhyām kṣālitavatībhiḥ
Dativekṣālitavatyai kṣālitavatībhyām kṣālitavatībhyaḥ
Ablativekṣālitavatyāḥ kṣālitavatībhyām kṣālitavatībhyaḥ
Genitivekṣālitavatyāḥ kṣālitavatyoḥ kṣālitavatīnām
Locativekṣālitavatyām kṣālitavatyoḥ kṣālitavatīṣu

Compound kṣālitavati - kṣālitavatī -

Adverb -kṣālitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria