Declension table of ?kṣālitavat

Deva

NeuterSingularDualPlural
Nominativekṣālitavat kṣālitavantī kṣālitavatī kṣālitavanti
Vocativekṣālitavat kṣālitavantī kṣālitavatī kṣālitavanti
Accusativekṣālitavat kṣālitavantī kṣālitavatī kṣālitavanti
Instrumentalkṣālitavatā kṣālitavadbhyām kṣālitavadbhiḥ
Dativekṣālitavate kṣālitavadbhyām kṣālitavadbhyaḥ
Ablativekṣālitavataḥ kṣālitavadbhyām kṣālitavadbhyaḥ
Genitivekṣālitavataḥ kṣālitavatoḥ kṣālitavatām
Locativekṣālitavati kṣālitavatoḥ kṣālitavatsu

Adverb -kṣālitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria