Declension table of ?kṣālitavat

Deva

MasculineSingularDualPlural
Nominativekṣālitavān kṣālitavantau kṣālitavantaḥ
Vocativekṣālitavan kṣālitavantau kṣālitavantaḥ
Accusativekṣālitavantam kṣālitavantau kṣālitavataḥ
Instrumentalkṣālitavatā kṣālitavadbhyām kṣālitavadbhiḥ
Dativekṣālitavate kṣālitavadbhyām kṣālitavadbhyaḥ
Ablativekṣālitavataḥ kṣālitavadbhyām kṣālitavadbhyaḥ
Genitivekṣālitavataḥ kṣālitavatoḥ kṣālitavatām
Locativekṣālitavati kṣālitavatoḥ kṣālitavatsu

Compound kṣālitavat -

Adverb -kṣālitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria