Declension table of ?kṣālayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣālayiṣyamāṇā kṣālayiṣyamāṇe kṣālayiṣyamāṇāḥ
Vocativekṣālayiṣyamāṇe kṣālayiṣyamāṇe kṣālayiṣyamāṇāḥ
Accusativekṣālayiṣyamāṇām kṣālayiṣyamāṇe kṣālayiṣyamāṇāḥ
Instrumentalkṣālayiṣyamāṇayā kṣālayiṣyamāṇābhyām kṣālayiṣyamāṇābhiḥ
Dativekṣālayiṣyamāṇāyai kṣālayiṣyamāṇābhyām kṣālayiṣyamāṇābhyaḥ
Ablativekṣālayiṣyamāṇāyāḥ kṣālayiṣyamāṇābhyām kṣālayiṣyamāṇābhyaḥ
Genitivekṣālayiṣyamāṇāyāḥ kṣālayiṣyamāṇayoḥ kṣālayiṣyamāṇānām
Locativekṣālayiṣyamāṇāyām kṣālayiṣyamāṇayoḥ kṣālayiṣyamāṇāsu

Adverb -kṣālayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria