Declension table of ?kṣālyamāna

Deva

MasculineSingularDualPlural
Nominativekṣālyamānaḥ kṣālyamānau kṣālyamānāḥ
Vocativekṣālyamāna kṣālyamānau kṣālyamānāḥ
Accusativekṣālyamānam kṣālyamānau kṣālyamānān
Instrumentalkṣālyamānena kṣālyamānābhyām kṣālyamānaiḥ kṣālyamānebhiḥ
Dativekṣālyamānāya kṣālyamānābhyām kṣālyamānebhyaḥ
Ablativekṣālyamānāt kṣālyamānābhyām kṣālyamānebhyaḥ
Genitivekṣālyamānasya kṣālyamānayoḥ kṣālyamānānām
Locativekṣālyamāne kṣālyamānayoḥ kṣālyamāneṣu

Compound kṣālyamāna -

Adverb -kṣālyamānam -kṣālyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria