Declension table of kṣālita

Deva

NeuterSingularDualPlural
Nominativekṣālitam kṣālite kṣālitāni
Vocativekṣālita kṣālite kṣālitāni
Accusativekṣālitam kṣālite kṣālitāni
Instrumentalkṣālitena kṣālitābhyām kṣālitaiḥ
Dativekṣālitāya kṣālitābhyām kṣālitebhyaḥ
Ablativekṣālitāt kṣālitābhyām kṣālitebhyaḥ
Genitivekṣālitasya kṣālitayoḥ kṣālitānām
Locativekṣālite kṣālitayoḥ kṣāliteṣu

Compound kṣālita -

Adverb -kṣālitam -kṣālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria