Declension table of ?kṣālayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣālayiṣyamāṇam kṣālayiṣyamāṇe kṣālayiṣyamāṇāni
Vocativekṣālayiṣyamāṇa kṣālayiṣyamāṇe kṣālayiṣyamāṇāni
Accusativekṣālayiṣyamāṇam kṣālayiṣyamāṇe kṣālayiṣyamāṇāni
Instrumentalkṣālayiṣyamāṇena kṣālayiṣyamāṇābhyām kṣālayiṣyamāṇaiḥ
Dativekṣālayiṣyamāṇāya kṣālayiṣyamāṇābhyām kṣālayiṣyamāṇebhyaḥ
Ablativekṣālayiṣyamāṇāt kṣālayiṣyamāṇābhyām kṣālayiṣyamāṇebhyaḥ
Genitivekṣālayiṣyamāṇasya kṣālayiṣyamāṇayoḥ kṣālayiṣyamāṇānām
Locativekṣālayiṣyamāṇe kṣālayiṣyamāṇayoḥ kṣālayiṣyamāṇeṣu

Compound kṣālayiṣyamāṇa -

Adverb -kṣālayiṣyamāṇam -kṣālayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria