तिङन्तावली
क्षल्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षालयति
क्षालयतः
क्षालयन्ति
मध्यम
क्षालयसि
क्षालयथः
क्षालयथ
उत्तम
क्षालयामि
क्षालयावः
क्षालयामः
कर्मणि
एक
द्वि
बहु
प्रथम
क्षाल्यते
क्षाल्येते
क्षाल्यन्ते
मध्यम
क्षाल्यसे
क्षाल्येथे
क्षाल्यध्वे
उत्तम
क्षाल्ये
क्षाल्यावहे
क्षाल्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अक्षालयत्
अक्षालयताम्
अक्षालयन्
मध्यम
अक्षालयः
अक्षालयतम्
अक्षालयत
उत्तम
अक्षालयम्
अक्षालयाव
अक्षालयाम
कर्मणि
एक
द्वि
बहु
प्रथम
अक्षाल्यत
अक्षाल्येताम्
अक्षाल्यन्त
मध्यम
अक्षाल्यथाः
अक्षाल्येथाम्
अक्षाल्यध्वम्
उत्तम
अक्षाल्ये
अक्षाल्यावहि
अक्षाल्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षालयेत्
क्षालयेताम्
क्षालयेयुः
मध्यम
क्षालयेः
क्षालयेतम्
क्षालयेत
उत्तम
क्षालयेयम्
क्षालयेव
क्षालयेम
कर्मणि
एक
द्वि
बहु
प्रथम
क्षाल्येत
क्षाल्येयाताम्
क्षाल्येरन्
मध्यम
क्षाल्येथाः
क्षाल्येयाथाम्
क्षाल्येध्वम्
उत्तम
क्षाल्येय
क्षाल्येवहि
क्षाल्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षालयतु
क्षालयताम्
क्षालयन्तु
मध्यम
क्षालय
क्षालयतम्
क्षालयत
उत्तम
क्षालयानि
क्षालयाव
क्षालयाम
कर्मणि
एक
द्वि
बहु
प्रथम
क्षाल्यताम्
क्षाल्येताम्
क्षाल्यन्ताम्
मध्यम
क्षाल्यस्व
क्षाल्येथाम्
क्षाल्यध्वम्
उत्तम
क्षाल्यै
क्षाल्यावहै
क्षाल्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षालयिष्यति
क्षालयिष्यतः
क्षालयिष्यन्ति
मध्यम
क्षालयिष्यसि
क्षालयिष्यथः
क्षालयिष्यथ
उत्तम
क्षालयिष्यामि
क्षालयिष्यावः
क्षालयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्षालयिष्यते
क्षालयिष्येते
क्षालयिष्यन्ते
मध्यम
क्षालयिष्यसे
क्षालयिष्येथे
क्षालयिष्यध्वे
उत्तम
क्षालयिष्ये
क्षालयिष्यावहे
क्षालयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षालयिता
क्षालयितारौ
क्षालयितारः
मध्यम
क्षालयितासि
क्षालयितास्थः
क्षालयितास्थ
उत्तम
क्षालयितास्मि
क्षालयितास्वः
क्षालयितास्मः
कृदन्त
लुडादेश आत्म
क्षालयिष्यमाण
m.
n.
क्षालयिष्यमाणा
f.
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षालयति
क्षालयतः
क्षालयन्ति
मध्यम
क्षालयसि
क्षालयथः
क्षालयथ
उत्तम
क्षालयामि
क्षालयावः
क्षालयामः
कर्मणि
एक
द्वि
बहु
प्रथम
क्षाल्यते
क्षाल्येते
क्षाल्यन्ते
मध्यम
क्षाल्यसे
क्षाल्येथे
क्षाल्यध्वे
उत्तम
क्षाल्ये
क्षाल्यावहे
क्षाल्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अक्षालयत्
अक्षालयताम्
अक्षालयन्
मध्यम
अक्षालयः
अक्षालयतम्
अक्षालयत
उत्तम
अक्षालयम्
अक्षालयाव
अक्षालयाम
कर्मणि
एक
द्वि
बहु
प्रथम
अक्षाल्यत
अक्षाल्येताम्
अक्षाल्यन्त
मध्यम
अक्षाल्यथाः
अक्षाल्येथाम्
अक्षाल्यध्वम्
उत्तम
अक्षाल्ये
अक्षाल्यावहि
अक्षाल्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षालयेत्
क्षालयेताम्
क्षालयेयुः
मध्यम
क्षालयेः
क्षालयेतम्
क्षालयेत
उत्तम
क्षालयेयम्
क्षालयेव
क्षालयेम
कर्मणि
एक
द्वि
बहु
प्रथम
क्षाल्येत
क्षाल्येयाताम्
क्षाल्येरन्
मध्यम
क्षाल्येथाः
क्षाल्येयाथाम्
क्षाल्येध्वम्
उत्तम
क्षाल्येय
क्षाल्येवहि
क्षाल्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षालयतु
क्षालयताम्
क्षालयन्तु
मध्यम
क्षालय
क्षालयतम्
क्षालयत
उत्तम
क्षालयानि
क्षालयाव
क्षालयाम
कर्मणि
एक
द्वि
बहु
प्रथम
क्षाल्यताम्
क्षाल्येताम्
क्षाल्यन्ताम्
मध्यम
क्षाल्यस्व
क्षाल्येथाम्
क्षाल्यध्वम्
उत्तम
क्षाल्यै
क्षाल्यावहै
क्षाल्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षालयिष्यति
क्षालयिष्यतः
क्षालयिष्यन्ति
मध्यम
क्षालयिष्यसि
क्षालयिष्यथः
क्षालयिष्यथ
उत्तम
क्षालयिष्यामि
क्षालयिष्यावः
क्षालयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्षालयिष्यते
क्षालयिष्येते
क्षालयिष्यन्ते
मध्यम
क्षालयिष्यसे
क्षालयिष्येथे
क्षालयिष्यध्वे
उत्तम
क्षालयिष्ये
क्षालयिष्यावहे
क्षालयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षालयिता
क्षालयितारौ
क्षालयितारः
मध्यम
क्षालयितासि
क्षालयितास्थः
क्षालयितास्थ
उत्तम
क्षालयितास्मि
क्षालयितास्वः
क्षालयितास्मः
कृदन्त
क्त
क्षालित
m.
n.
क्षालिता
f.
क्तवतु
क्षालितवत्
m.
n.
क्षालितवती
f.
शतृ
क्षालयत्
m.
n.
क्षालयन्ती
f.
शानच् कर्मणि
क्षाल्यमान
m.
n.
क्षाल्यमाना
f.
लुडादेश पर
क्षालयिष्यत्
m.
n.
क्षालयिष्यन्ती
f.
लुडादेश आत्म
क्षालयिष्यमाण
m.
n.
क्षालयिष्यमाणा
f.
यत्
क्षाल्य
m.
n.
क्षाल्या
f.
अनीयर्
क्षालनीय
m.
n.
क्षालनीया
f.
अव्यय
तुमुन्
क्षालयितुम्
क्त्वा
क्षालयित्वा
ल्यप्
॰क्षाल्य
लिट्
क्षालयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024