तिङन्तावली क्षल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्षलयति क्षलयतः क्षलयन्ति
मध्यमक्षलयसि क्षलयथः क्षलयथ
उत्तमक्षलयामि क्षलयावः क्षलयामः


कर्मणिएकद्विबहु
प्रथमक्षल्यते क्षल्येते क्षल्यन्ते
मध्यमक्षल्यसे क्षल्येथे क्षल्यध्वे
उत्तमक्षल्ये क्षल्यावहे क्षल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्षलयत् अक्षलयताम् अक्षलयन्
मध्यमअक्षलयः अक्षलयतम् अक्षलयत
उत्तमअक्षलयम् अक्षलयाव अक्षलयाम


कर्मणिएकद्विबहु
प्रथमअक्षल्यत अक्षल्येताम् अक्षल्यन्त
मध्यमअक्षल्यथाः अक्षल्येथाम् अक्षल्यध्वम्
उत्तमअक्षल्ये अक्षल्यावहि अक्षल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षलयेत् क्षलयेताम् क्षलयेयुः
मध्यमक्षलयेः क्षलयेतम् क्षलयेत
उत्तमक्षलयेयम् क्षलयेव क्षलयेम


कर्मणिएकद्विबहु
प्रथमक्षल्येत क्षल्येयाताम् क्षल्येरन्
मध्यमक्षल्येथाः क्षल्येयाथाम् क्षल्येध्वम्
उत्तमक्षल्येय क्षल्येवहि क्षल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्षलयतु क्षलयताम् क्षलयन्तु
मध्यमक्षलय क्षलयतम् क्षलयत
उत्तमक्षलयानि क्षलयाव क्षलयाम


कर्मणिएकद्विबहु
प्रथमक्षल्यताम् क्षल्येताम् क्षल्यन्ताम्
मध्यमक्षल्यस्व क्षल्येथाम् क्षल्यध्वम्
उत्तमक्षल्यै क्षल्यावहै क्षल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्षलयिष्यति क्षलयिष्यतः क्षलयिष्यन्ति
मध्यमक्षलयिष्यसि क्षलयिष्यथः क्षलयिष्यथ
उत्तमक्षलयिष्यामि क्षलयिष्यावः क्षलयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्षलयिता क्षलयितारौ क्षलयितारः
मध्यमक्षलयितासि क्षलयितास्थः क्षलयितास्थ
उत्तमक्षलयितास्मि क्षलयितास्वः क्षलयितास्मः

कृदन्त

क्त
क्षलित m. n. क्षलिता f.

क्तवतु
क्षलितवत् m. n. क्षलितवती f.

शतृ
क्षलयत् m. n. क्षलयन्ती f.

शानच् कर्मणि
क्षल्यमान m. n. क्षल्यमाना f.

लुडादेश पर
क्षलयिष्यत् m. n. क्षलयिष्यन्ती f.

यत्
क्षल्य m. n. क्षल्या f.

अनीयर्
क्षलनीय m. n. क्षलनीया f.

अव्यय

तुमुन्
क्षलयितुम्

क्त्वा
क्षलयित्वा

ल्यप्
॰क्षलय्य

लिट्
क्षलयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमक्षालयति क्षालयतः क्षालयन्ति
मध्यमक्षालयसि क्षालयथः क्षालयथ
उत्तमक्षालयामि क्षालयावः क्षालयामः


आत्मनेपदेएकद्विबहु
प्रथमक्षालयते क्षालयेते क्षालयन्ते
मध्यमक्षालयसे क्षालयेथे क्षालयध्वे
उत्तमक्षालये क्षालयावहे क्षालयामहे


कर्मणिएकद्विबहु
प्रथमक्षाल्यते क्षाल्येते क्षाल्यन्ते
मध्यमक्षाल्यसे क्षाल्येथे क्षाल्यध्वे
उत्तमक्षाल्ये क्षाल्यावहे क्षाल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्षालयत् अक्षालयताम् अक्षालयन्
मध्यमअक्षालयः अक्षालयतम् अक्षालयत
उत्तमअक्षालयम् अक्षालयाव अक्षालयाम


आत्मनेपदेएकद्विबहु
प्रथमअक्षालयत अक्षालयेताम् अक्षालयन्त
मध्यमअक्षालयथाः अक्षालयेथाम् अक्षालयध्वम्
उत्तमअक्षालये अक्षालयावहि अक्षालयामहि


कर्मणिएकद्विबहु
प्रथमअक्षाल्यत अक्षाल्येताम् अक्षाल्यन्त
मध्यमअक्षाल्यथाः अक्षाल्येथाम् अक्षाल्यध्वम्
उत्तमअक्षाल्ये अक्षाल्यावहि अक्षाल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षालयेत् क्षालयेताम् क्षालयेयुः
मध्यमक्षालयेः क्षालयेतम् क्षालयेत
उत्तमक्षालयेयम् क्षालयेव क्षालयेम


आत्मनेपदेएकद्विबहु
प्रथमक्षालयेत क्षालयेयाताम् क्षालयेरन्
मध्यमक्षालयेथाः क्षालयेयाथाम् क्षालयेध्वम्
उत्तमक्षालयेय क्षालयेवहि क्षालयेमहि


कर्मणिएकद्विबहु
प्रथमक्षाल्येत क्षाल्येयाताम् क्षाल्येरन्
मध्यमक्षाल्येथाः क्षाल्येयाथाम् क्षाल्येध्वम्
उत्तमक्षाल्येय क्षाल्येवहि क्षाल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्षालयतु क्षालयताम् क्षालयन्तु
मध्यमक्षालय क्षालयतम् क्षालयत
उत्तमक्षालयानि क्षालयाव क्षालयाम


आत्मनेपदेएकद्विबहु
प्रथमक्षालयताम् क्षालयेताम् क्षालयन्ताम्
मध्यमक्षालयस्व क्षालयेथाम् क्षालयध्वम्
उत्तमक्षालयै क्षालयावहै क्षालयामहै


कर्मणिएकद्विबहु
प्रथमक्षाल्यताम् क्षाल्येताम् क्षाल्यन्ताम्
मध्यमक्षाल्यस्व क्षाल्येथाम् क्षाल्यध्वम्
उत्तमक्षाल्यै क्षाल्यावहै क्षाल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्षालयिष्यति क्षालयिष्यतः क्षालयिष्यन्ति
मध्यमक्षालयिष्यसि क्षालयिष्यथः क्षालयिष्यथ
उत्तमक्षालयिष्यामि क्षालयिष्यावः क्षालयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्षालयिष्यते क्षालयिष्येते क्षालयिष्यन्ते
मध्यमक्षालयिष्यसे क्षालयिष्येथे क्षालयिष्यध्वे
उत्तमक्षालयिष्ये क्षालयिष्यावहे क्षालयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्षालयिता क्षालयितारौ क्षालयितारः
मध्यमक्षालयितासि क्षालयितास्थः क्षालयितास्थ
उत्तमक्षालयितास्मि क्षालयितास्वः क्षालयितास्मः

कृदन्त

क्त
क्षालित m. n. क्षालिता f.

क्तवतु
क्षालितवत् m. n. क्षालितवती f.

शतृ
क्षालयत् m. n. क्षालयन्ती f.

शानच्
क्षालयमान m. n. क्षालयमाना f.

शानच् कर्मणि
क्षाल्यमान m. n. क्षाल्यमाना f.

लुडादेश पर
क्षालयिष्यत् m. n. क्षालयिष्यन्ती f.

लुडादेश आत्म
क्षालयिष्यमाण m. n. क्षालयिष्यमाणा f.

यत्
क्षाल्य m. n. क्षाल्या f.

अनीयर्
क्षालनीय m. n. क्षालनीया f.

अव्यय

तुमुन्
क्षालयितुम्

क्त्वा
क्षालयित्वा

ल्यप्
॰क्षाल्य

लिट्
क्षालयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria