तिङन्तावली क्षल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्षालयति क्षालयतः क्षालयन्ति
मध्यमक्षालयसि क्षालयथः क्षालयथ
उत्तमक्षालयामि क्षालयावः क्षालयामः


कर्मणिएकद्विबहु
प्रथमक्षाल्यते क्षाल्येते क्षाल्यन्ते
मध्यमक्षाल्यसे क्षाल्येथे क्षाल्यध्वे
उत्तमक्षाल्ये क्षाल्यावहे क्षाल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्षालयत् अक्षालयताम् अक्षालयन्
मध्यमअक्षालयः अक्षालयतम् अक्षालयत
उत्तमअक्षालयम् अक्षालयाव अक्षालयाम


कर्मणिएकद्विबहु
प्रथमअक्षाल्यत अक्षाल्येताम् अक्षाल्यन्त
मध्यमअक्षाल्यथाः अक्षाल्येथाम् अक्षाल्यध्वम्
उत्तमअक्षाल्ये अक्षाल्यावहि अक्षाल्यामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षालयेत् क्षालयेताम् क्षालयेयुः
मध्यमक्षालयेः क्षालयेतम् क्षालयेत
उत्तमक्षालयेयम् क्षालयेव क्षालयेम


कर्मणिएकद्विबहु
प्रथमक्षाल्येत क्षाल्येयाताम् क्षाल्येरन्
मध्यमक्षाल्येथाः क्षाल्येयाथाम् क्षाल्येध्वम्
उत्तमक्षाल्येय क्षाल्येवहि क्षाल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्षालयतु क्षालयताम् क्षालयन्तु
मध्यमक्षालय क्षालयतम् क्षालयत
उत्तमक्षालयानि क्षालयाव क्षालयाम


कर्मणिएकद्विबहु
प्रथमक्षाल्यताम् क्षाल्येताम् क्षाल्यन्ताम्
मध्यमक्षाल्यस्व क्षाल्येथाम् क्षाल्यध्वम्
उत्तमक्षाल्यै क्षाल्यावहै क्षाल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्षालयिष्यति क्षालयिष्यतः क्षालयिष्यन्ति
मध्यमक्षालयिष्यसि क्षालयिष्यथः क्षालयिष्यथ
उत्तमक्षालयिष्यामि क्षालयिष्यावः क्षालयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्षालयिष्यते क्षालयिष्येते क्षालयिष्यन्ते
मध्यमक्षालयिष्यसे क्षालयिष्येथे क्षालयिष्यध्वे
उत्तमक्षालयिष्ये क्षालयिष्यावहे क्षालयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्षालयिता क्षालयितारौ क्षालयितारः
मध्यमक्षालयितासि क्षालयितास्थः क्षालयितास्थ
उत्तमक्षालयितास्मि क्षालयितास्वः क्षालयितास्मः

कृदन्त

लुडादेश आत्म
क्षालयिष्यमाण m. n. क्षालयिष्यमाणा f.

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमक्षालयति क्षालयतः क्षालयन्ति
मध्यमक्षालयसि क्षालयथः क्षालयथ
उत्तमक्षालयामि क्षालयावः क्षालयामः


कर्मणिएकद्विबहु
प्रथमक्षाल्यते क्षाल्येते क्षाल्यन्ते
मध्यमक्षाल्यसे क्षाल्येथे क्षाल्यध्वे
उत्तमक्षाल्ये क्षाल्यावहे क्षाल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्षालयत् अक्षालयताम् अक्षालयन्
मध्यमअक्षालयः अक्षालयतम् अक्षालयत
उत्तमअक्षालयम् अक्षालयाव अक्षालयाम


कर्मणिएकद्विबहु
प्रथमअक्षाल्यत अक्षाल्येताम् अक्षाल्यन्त
मध्यमअक्षाल्यथाः अक्षाल्येथाम् अक्षाल्यध्वम्
उत्तमअक्षाल्ये अक्षाल्यावहि अक्षाल्यामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षालयेत् क्षालयेताम् क्षालयेयुः
मध्यमक्षालयेः क्षालयेतम् क्षालयेत
उत्तमक्षालयेयम् क्षालयेव क्षालयेम


कर्मणिएकद्विबहु
प्रथमक्षाल्येत क्षाल्येयाताम् क्षाल्येरन्
मध्यमक्षाल्येथाः क्षाल्येयाथाम् क्षाल्येध्वम्
उत्तमक्षाल्येय क्षाल्येवहि क्षाल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्षालयतु क्षालयताम् क्षालयन्तु
मध्यमक्षालय क्षालयतम् क्षालयत
उत्तमक्षालयानि क्षालयाव क्षालयाम


कर्मणिएकद्विबहु
प्रथमक्षाल्यताम् क्षाल्येताम् क्षाल्यन्ताम्
मध्यमक्षाल्यस्व क्षाल्येथाम् क्षाल्यध्वम्
उत्तमक्षाल्यै क्षाल्यावहै क्षाल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्षालयिष्यति क्षालयिष्यतः क्षालयिष्यन्ति
मध्यमक्षालयिष्यसि क्षालयिष्यथः क्षालयिष्यथ
उत्तमक्षालयिष्यामि क्षालयिष्यावः क्षालयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्षालयिष्यते क्षालयिष्येते क्षालयिष्यन्ते
मध्यमक्षालयिष्यसे क्षालयिष्येथे क्षालयिष्यध्वे
उत्तमक्षालयिष्ये क्षालयिष्यावहे क्षालयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्षालयिता क्षालयितारौ क्षालयितारः
मध्यमक्षालयितासि क्षालयितास्थः क्षालयितास्थ
उत्तमक्षालयितास्मि क्षालयितास्वः क्षालयितास्मः

कृदन्त

क्त
क्षालित m. n. क्षालिता f.

क्तवतु
क्षालितवत् m. n. क्षालितवती f.

शतृ
क्षालयत् m. n. क्षालयन्ती f.

शानच् कर्मणि
क्षाल्यमान m. n. क्षाल्यमाना f.

लुडादेश पर
क्षालयिष्यत् m. n. क्षालयिष्यन्ती f.

लुडादेश आत्म
क्षालयिष्यमाण m. n. क्षालयिष्यमाणा f.

यत्
क्षाल्य m. n. क्षाल्या f.

अनीयर्
क्षालनीय m. n. क्षालनीया f.

अव्यय

तुमुन्
क्षालयितुम्

क्त्वा
क्षालयित्वा

ल्यप्
॰क्षाल्य

लिट्
क्षालयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria