Conjugation tables of kṛś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṛśyāmi kṛśyāvaḥ kṛśyāmaḥ
Secondkṛśyasi kṛśyathaḥ kṛśyatha
Thirdkṛśyati kṛśyataḥ kṛśyanti


PassiveSingularDualPlural
Firstkṛśye kṛśyāvahe kṛśyāmahe
Secondkṛśyase kṛśyethe kṛśyadhve
Thirdkṛśyate kṛśyete kṛśyante


Imperfect

ActiveSingularDualPlural
Firstakṛśyam akṛśyāva akṛśyāma
Secondakṛśyaḥ akṛśyatam akṛśyata
Thirdakṛśyat akṛśyatām akṛśyan


PassiveSingularDualPlural
Firstakṛśye akṛśyāvahi akṛśyāmahi
Secondakṛśyathāḥ akṛśyethām akṛśyadhvam
Thirdakṛśyata akṛśyetām akṛśyanta


Optative

ActiveSingularDualPlural
Firstkṛśyeyam kṛśyeva kṛśyema
Secondkṛśyeḥ kṛśyetam kṛśyeta
Thirdkṛśyet kṛśyetām kṛśyeyuḥ


PassiveSingularDualPlural
Firstkṛśyeya kṛśyevahi kṛśyemahi
Secondkṛśyethāḥ kṛśyeyāthām kṛśyedhvam
Thirdkṛśyeta kṛśyeyātām kṛśyeran


Imperative

ActiveSingularDualPlural
Firstkṛśyāni kṛśyāva kṛśyāma
Secondkṛśya kṛśyatam kṛśyata
Thirdkṛśyatu kṛśyatām kṛśyantu


PassiveSingularDualPlural
Firstkṛśyai kṛśyāvahai kṛśyāmahai
Secondkṛśyasva kṛśyethām kṛśyadhvam
Thirdkṛśyatām kṛśyetām kṛśyantām


Future

ActiveSingularDualPlural
Firstkarśiṣyāmi karśiṣyāvaḥ karśiṣyāmaḥ
Secondkarśiṣyasi karśiṣyathaḥ karśiṣyatha
Thirdkarśiṣyati karśiṣyataḥ karśiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkarśitāsmi karśitāsvaḥ karśitāsmaḥ
Secondkarśitāsi karśitāsthaḥ karśitāstha
Thirdkarśitā karśitārau karśitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakarśa cakṛśiva cakṛśima
Secondcakarśitha cakṛśathuḥ cakṛśa
Thirdcakarśa cakṛśatuḥ cakṛśuḥ


Benedictive

ActiveSingularDualPlural
Firstkṛśyāsam kṛśyāsva kṛśyāsma
Secondkṛśyāḥ kṛśyāstam kṛśyāsta
Thirdkṛśyāt kṛśyāstām kṛśyāsuḥ

Participles

Past Passive Participle
kṛśita m. n. kṛśitā f.

Past Active Participle
kṛśitavat m. n. kṛśitavatī f.

Present Active Participle
kṛśyat m. n. kṛśyantī f.

Present Passive Participle
kṛśyamāna m. n. kṛśyamānā f.

Future Active Participle
karśiṣyat m. n. karśiṣyantī f.

Future Passive Participle
karśitavya m. n. karśitavyā f.

Future Passive Participle
kṛśya m. n. kṛśyā f.

Future Passive Participle
karśanīya m. n. karśanīyā f.

Perfect Active Participle
cakṛśvas m. n. cakṛśuṣī f.

Indeclinable forms

Infinitive
karśitum

Absolutive
karśitvā

Absolutive
-kṛśya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkarśayāmi karśayāvaḥ karśayāmaḥ
Secondkarśayasi karśayathaḥ karśayatha
Thirdkarśayati karśayataḥ karśayanti


MiddleSingularDualPlural
Firstkarśaye karśayāvahe karśayāmahe
Secondkarśayase karśayethe karśayadhve
Thirdkarśayate karśayete karśayante


PassiveSingularDualPlural
Firstkarśye karśyāvahe karśyāmahe
Secondkarśyase karśyethe karśyadhve
Thirdkarśyate karśyete karśyante


Imperfect

ActiveSingularDualPlural
Firstakarśayam akarśayāva akarśayāma
Secondakarśayaḥ akarśayatam akarśayata
Thirdakarśayat akarśayatām akarśayan


MiddleSingularDualPlural
Firstakarśaye akarśayāvahi akarśayāmahi
Secondakarśayathāḥ akarśayethām akarśayadhvam
Thirdakarśayata akarśayetām akarśayanta


PassiveSingularDualPlural
Firstakarśye akarśyāvahi akarśyāmahi
Secondakarśyathāḥ akarśyethām akarśyadhvam
Thirdakarśyata akarśyetām akarśyanta


Optative

ActiveSingularDualPlural
Firstkarśayeyam karśayeva karśayema
Secondkarśayeḥ karśayetam karśayeta
Thirdkarśayet karśayetām karśayeyuḥ


MiddleSingularDualPlural
Firstkarśayeya karśayevahi karśayemahi
Secondkarśayethāḥ karśayeyāthām karśayedhvam
Thirdkarśayeta karśayeyātām karśayeran


PassiveSingularDualPlural
Firstkarśyeya karśyevahi karśyemahi
Secondkarśyethāḥ karśyeyāthām karśyedhvam
Thirdkarśyeta karśyeyātām karśyeran


Imperative

ActiveSingularDualPlural
Firstkarśayāni karśayāva karśayāma
Secondkarśaya karśayatam karśayata
Thirdkarśayatu karśayatām karśayantu


MiddleSingularDualPlural
Firstkarśayai karśayāvahai karśayāmahai
Secondkarśayasva karśayethām karśayadhvam
Thirdkarśayatām karśayetām karśayantām


PassiveSingularDualPlural
Firstkarśyai karśyāvahai karśyāmahai
Secondkarśyasva karśyethām karśyadhvam
Thirdkarśyatām karśyetām karśyantām


Future

ActiveSingularDualPlural
Firstkarśayiṣyāmi karśayiṣyāvaḥ karśayiṣyāmaḥ
Secondkarśayiṣyasi karśayiṣyathaḥ karśayiṣyatha
Thirdkarśayiṣyati karśayiṣyataḥ karśayiṣyanti


MiddleSingularDualPlural
Firstkarśayiṣye karśayiṣyāvahe karśayiṣyāmahe
Secondkarśayiṣyase karśayiṣyethe karśayiṣyadhve
Thirdkarśayiṣyate karśayiṣyete karśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkarśayitāsmi karśayitāsvaḥ karśayitāsmaḥ
Secondkarśayitāsi karśayitāsthaḥ karśayitāstha
Thirdkarśayitā karśayitārau karśayitāraḥ

Participles

Past Passive Participle
karśita m. n. karśitā f.

Past Active Participle
karśitavat m. n. karśitavatī f.

Present Active Participle
karśayat m. n. karśayantī f.

Present Middle Participle
karśayamāna m. n. karśayamānā f.

Present Passive Participle
karśyamāna m. n. karśyamānā f.

Future Active Participle
karśayiṣyat m. n. karśayiṣyantī f.

Future Middle Participle
karśayiṣyamāṇa m. n. karśayiṣyamāṇā f.

Future Passive Participle
karśya m. n. karśyā f.

Future Passive Participle
karśanīya m. n. karśanīyā f.

Future Passive Participle
karśayitavya m. n. karśayitavyā f.

Indeclinable forms

Infinitive
karśayitum

Absolutive
karśayitvā

Absolutive
-karśya

Periphrastic Perfect
karśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria