Declension table of ?kṛśyantī

Deva

FeminineSingularDualPlural
Nominativekṛśyantī kṛśyantyau kṛśyantyaḥ
Vocativekṛśyanti kṛśyantyau kṛśyantyaḥ
Accusativekṛśyantīm kṛśyantyau kṛśyantīḥ
Instrumentalkṛśyantyā kṛśyantībhyām kṛśyantībhiḥ
Dativekṛśyantyai kṛśyantībhyām kṛśyantībhyaḥ
Ablativekṛśyantyāḥ kṛśyantībhyām kṛśyantībhyaḥ
Genitivekṛśyantyāḥ kṛśyantyoḥ kṛśyantīnām
Locativekṛśyantyām kṛśyantyoḥ kṛśyantīṣu

Compound kṛśyanti - kṛśyantī -

Adverb -kṛśyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria