Declension table of cakṛśvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṛśvat | cakṛśuṣī | cakṛśvāṃsi |
Vocative | cakṛśvat | cakṛśuṣī | cakṛśvāṃsi |
Accusative | cakṛśvat | cakṛśuṣī | cakṛśvāṃsi |
Instrumental | cakṛśuṣā | cakṛśvadbhyām | cakṛśvadbhiḥ |
Dative | cakṛśuṣe | cakṛśvadbhyām | cakṛśvadbhyaḥ |
Ablative | cakṛśuṣaḥ | cakṛśvadbhyām | cakṛśvadbhyaḥ |
Genitive | cakṛśuṣaḥ | cakṛśuṣoḥ | cakṛśuṣām |
Locative | cakṛśuṣi | cakṛśuṣoḥ | cakṛśvatsu |