Declension table of ?kṛśya

Deva

MasculineSingularDualPlural
Nominativekṛśyaḥ kṛśyau kṛśyāḥ
Vocativekṛśya kṛśyau kṛśyāḥ
Accusativekṛśyam kṛśyau kṛśyān
Instrumentalkṛśyena kṛśyābhyām kṛśyaiḥ kṛśyebhiḥ
Dativekṛśyāya kṛśyābhyām kṛśyebhyaḥ
Ablativekṛśyāt kṛśyābhyām kṛśyebhyaḥ
Genitivekṛśyasya kṛśyayoḥ kṛśyānām
Locativekṛśye kṛśyayoḥ kṛśyeṣu

Compound kṛśya -

Adverb -kṛśyam -kṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria