Declension table of karśitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | karśitavatī | karśitavatyau | karśitavatyaḥ |
Vocative | karśitavati | karśitavatyau | karśitavatyaḥ |
Accusative | karśitavatīm | karśitavatyau | karśitavatīḥ |
Instrumental | karśitavatyā | karśitavatībhyām | karśitavatībhiḥ |
Dative | karśitavatyai | karśitavatībhyām | karśitavatībhyaḥ |
Ablative | karśitavatyāḥ | karśitavatībhyām | karśitavatībhyaḥ |
Genitive | karśitavatyāḥ | karśitavatyoḥ | karśitavatīnām |
Locative | karśitavatyām | karśitavatyoḥ | karśitavatīṣu |