Declension table of cakṛśvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṛśvān | cakṛśvāṃsau | cakṛśvāṃsaḥ |
Vocative | cakṛśvan | cakṛśvāṃsau | cakṛśvāṃsaḥ |
Accusative | cakṛśvāṃsam | cakṛśvāṃsau | cakṛśuṣaḥ |
Instrumental | cakṛśuṣā | cakṛśvadbhyām | cakṛśvadbhiḥ |
Dative | cakṛśuṣe | cakṛśvadbhyām | cakṛśvadbhyaḥ |
Ablative | cakṛśuṣaḥ | cakṛśvadbhyām | cakṛśvadbhyaḥ |
Genitive | cakṛśuṣaḥ | cakṛśuṣoḥ | cakṛśuṣām |
Locative | cakṛśuṣi | cakṛśuṣoḥ | cakṛśvatsu |