Declension table of kṛśitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛśitavat | kṛśitavantī kṛśitavatī | kṛśitavanti |
Vocative | kṛśitavat | kṛśitavantī kṛśitavatī | kṛśitavanti |
Accusative | kṛśitavat | kṛśitavantī kṛśitavatī | kṛśitavanti |
Instrumental | kṛśitavatā | kṛśitavadbhyām | kṛśitavadbhiḥ |
Dative | kṛśitavate | kṛśitavadbhyām | kṛśitavadbhyaḥ |
Ablative | kṛśitavataḥ | kṛśitavadbhyām | kṛśitavadbhyaḥ |
Genitive | kṛśitavataḥ | kṛśitavatoḥ | kṛśitavatām |
Locative | kṛśitavati | kṛśitavatoḥ | kṛśitavatsu |