Declension table of ?kṛśitavatī

Deva

FeminineSingularDualPlural
Nominativekṛśitavatī kṛśitavatyau kṛśitavatyaḥ
Vocativekṛśitavati kṛśitavatyau kṛśitavatyaḥ
Accusativekṛśitavatīm kṛśitavatyau kṛśitavatīḥ
Instrumentalkṛśitavatyā kṛśitavatībhyām kṛśitavatībhiḥ
Dativekṛśitavatyai kṛśitavatībhyām kṛśitavatībhyaḥ
Ablativekṛśitavatyāḥ kṛśitavatībhyām kṛśitavatībhyaḥ
Genitivekṛśitavatyāḥ kṛśitavatyoḥ kṛśitavatīnām
Locativekṛśitavatyām kṛśitavatyoḥ kṛśitavatīṣu

Compound kṛśitavati - kṛśitavatī -

Adverb -kṛśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria