Declension table of kṛśitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛśitavatī | kṛśitavatyau | kṛśitavatyaḥ |
Vocative | kṛśitavati | kṛśitavatyau | kṛśitavatyaḥ |
Accusative | kṛśitavatīm | kṛśitavatyau | kṛśitavatīḥ |
Instrumental | kṛśitavatyā | kṛśitavatībhyām | kṛśitavatībhiḥ |
Dative | kṛśitavatyai | kṛśitavatībhyām | kṛśitavatībhyaḥ |
Ablative | kṛśitavatyāḥ | kṛśitavatībhyām | kṛśitavatībhyaḥ |
Genitive | kṛśitavatyāḥ | kṛśitavatyoḥ | kṛśitavatīnām |
Locative | kṛśitavatyām | kṛśitavatyoḥ | kṛśitavatīṣu |