Declension table of kṛśitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛśitavān | kṛśitavantau | kṛśitavantaḥ |
Vocative | kṛśitavan | kṛśitavantau | kṛśitavantaḥ |
Accusative | kṛśitavantam | kṛśitavantau | kṛśitavataḥ |
Instrumental | kṛśitavatā | kṛśitavadbhyām | kṛśitavadbhiḥ |
Dative | kṛśitavate | kṛśitavadbhyām | kṛśitavadbhyaḥ |
Ablative | kṛśitavataḥ | kṛśitavadbhyām | kṛśitavadbhyaḥ |
Genitive | kṛśitavataḥ | kṛśitavatoḥ | kṛśitavatām |
Locative | kṛśitavati | kṛśitavatoḥ | kṛśitavatsu |