Declension table of karśiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | karśiṣyat | karśiṣyantī karśiṣyatī | karśiṣyanti |
Vocative | karśiṣyat | karśiṣyantī karśiṣyatī | karśiṣyanti |
Accusative | karśiṣyat | karśiṣyantī karśiṣyatī | karśiṣyanti |
Instrumental | karśiṣyatā | karśiṣyadbhyām | karśiṣyadbhiḥ |
Dative | karśiṣyate | karśiṣyadbhyām | karśiṣyadbhyaḥ |
Ablative | karśiṣyataḥ | karśiṣyadbhyām | karśiṣyadbhyaḥ |
Genitive | karśiṣyataḥ | karśiṣyatoḥ | karśiṣyatām |
Locative | karśiṣyati | karśiṣyatoḥ | karśiṣyatsu |