तिङन्तावली कृश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकृश्यति कृश्यतः कृश्यन्ति
मध्यमकृश्यसि कृश्यथः कृश्यथ
उत्तमकृश्यामि कृश्यावः कृश्यामः


कर्मणिएकद्विबहु
प्रथमकृश्यते कृश्येते कृश्यन्ते
मध्यमकृश्यसे कृश्येथे कृश्यध्वे
उत्तमकृश्ये कृश्यावहे कृश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकृश्यत् अकृश्यताम् अकृश्यन्
मध्यमअकृश्यः अकृश्यतम् अकृश्यत
उत्तमअकृश्यम् अकृश्याव अकृश्याम


कर्मणिएकद्विबहु
प्रथमअकृश्यत अकृश्येताम् अकृश्यन्त
मध्यमअकृश्यथाः अकृश्येथाम् अकृश्यध्वम्
उत्तमअकृश्ये अकृश्यावहि अकृश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकृश्येत् कृश्येताम् कृश्येयुः
मध्यमकृश्येः कृश्येतम् कृश्येत
उत्तमकृश्येयम् कृश्येव कृश्येम


कर्मणिएकद्विबहु
प्रथमकृश्येत कृश्येयाताम् कृश्येरन्
मध्यमकृश्येथाः कृश्येयाथाम् कृश्येध्वम्
उत्तमकृश्येय कृश्येवहि कृश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकृश्यतु कृश्यताम् कृश्यन्तु
मध्यमकृश्य कृश्यतम् कृश्यत
उत्तमकृश्यानि कृश्याव कृश्याम


कर्मणिएकद्विबहु
प्रथमकृश्यताम् कृश्येताम् कृश्यन्ताम्
मध्यमकृश्यस्व कृश्येथाम् कृश्यध्वम्
उत्तमकृश्यै कृश्यावहै कृश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकर्शिष्यति कर्शिष्यतः कर्शिष्यन्ति
मध्यमकर्शिष्यसि कर्शिष्यथः कर्शिष्यथ
उत्तमकर्शिष्यामि कर्शिष्यावः कर्शिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमकर्शिता कर्शितारौ कर्शितारः
मध्यमकर्शितासि कर्शितास्थः कर्शितास्थ
उत्तमकर्शितास्मि कर्शितास्वः कर्शितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकर्श चकृशतुः चकृशुः
मध्यमचकर्शिथ चकृशथुः चकृश
उत्तमचकर्श चकृशिव चकृशिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकृश्यात् कृश्यास्ताम् कृश्यासुः
मध्यमकृश्याः कृश्यास्तम् कृश्यास्त
उत्तमकृश्यासम् कृश्यास्व कृश्यास्म

कृदन्त

क्त
कृशित m. n. कृशिता f.

क्तवतु
कृशितवत् m. n. कृशितवती f.

शतृ
कृश्यत् m. n. कृश्यन्ती f.

शानच् कर्मणि
कृश्यमान m. n. कृश्यमाना f.

लुडादेश पर
कर्शिष्यत् m. n. कर्शिष्यन्ती f.

तव्य
कर्शितव्य m. n. कर्शितव्या f.

यत्
कृश्य m. n. कृश्या f.

अनीयर्
कर्शनीय m. n. कर्शनीया f.

लिडादेश पर
चकृश्वस् m. n. चकृशुषी f.

अव्यय

तुमुन्
कर्शितुम्

क्त्वा
कर्शित्वा

ल्यप्
॰कृश्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमकर्शयति कर्शयतः कर्शयन्ति
मध्यमकर्शयसि कर्शयथः कर्शयथ
उत्तमकर्शयामि कर्शयावः कर्शयामः


आत्मनेपदेएकद्विबहु
प्रथमकर्शयते कर्शयेते कर्शयन्ते
मध्यमकर्शयसे कर्शयेथे कर्शयध्वे
उत्तमकर्शये कर्शयावहे कर्शयामहे


कर्मणिएकद्विबहु
प्रथमकर्श्यते कर्श्येते कर्श्यन्ते
मध्यमकर्श्यसे कर्श्येथे कर्श्यध्वे
उत्तमकर्श्ये कर्श्यावहे कर्श्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकर्शयत् अकर्शयताम् अकर्शयन्
मध्यमअकर्शयः अकर्शयतम् अकर्शयत
उत्तमअकर्शयम् अकर्शयाव अकर्शयाम


आत्मनेपदेएकद्विबहु
प्रथमअकर्शयत अकर्शयेताम् अकर्शयन्त
मध्यमअकर्शयथाः अकर्शयेथाम् अकर्शयध्वम्
उत्तमअकर्शये अकर्शयावहि अकर्शयामहि


कर्मणिएकद्विबहु
प्रथमअकर्श्यत अकर्श्येताम् अकर्श्यन्त
मध्यमअकर्श्यथाः अकर्श्येथाम् अकर्श्यध्वम्
उत्तमअकर्श्ये अकर्श्यावहि अकर्श्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकर्शयेत् कर्शयेताम् कर्शयेयुः
मध्यमकर्शयेः कर्शयेतम् कर्शयेत
उत्तमकर्शयेयम् कर्शयेव कर्शयेम


आत्मनेपदेएकद्विबहु
प्रथमकर्शयेत कर्शयेयाताम् कर्शयेरन्
मध्यमकर्शयेथाः कर्शयेयाथाम् कर्शयेध्वम्
उत्तमकर्शयेय कर्शयेवहि कर्शयेमहि


कर्मणिएकद्विबहु
प्रथमकर्श्येत कर्श्येयाताम् कर्श्येरन्
मध्यमकर्श्येथाः कर्श्येयाथाम् कर्श्येध्वम्
उत्तमकर्श्येय कर्श्येवहि कर्श्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकर्शयतु कर्शयताम् कर्शयन्तु
मध्यमकर्शय कर्शयतम् कर्शयत
उत्तमकर्शयानि कर्शयाव कर्शयाम


आत्मनेपदेएकद्विबहु
प्रथमकर्शयताम् कर्शयेताम् कर्शयन्ताम्
मध्यमकर्शयस्व कर्शयेथाम् कर्शयध्वम्
उत्तमकर्शयै कर्शयावहै कर्शयामहै


कर्मणिएकद्विबहु
प्रथमकर्श्यताम् कर्श्येताम् कर्श्यन्ताम्
मध्यमकर्श्यस्व कर्श्येथाम् कर्श्यध्वम्
उत्तमकर्श्यै कर्श्यावहै कर्श्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकर्शयिष्यति कर्शयिष्यतः कर्शयिष्यन्ति
मध्यमकर्शयिष्यसि कर्शयिष्यथः कर्शयिष्यथ
उत्तमकर्शयिष्यामि कर्शयिष्यावः कर्शयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकर्शयिष्यते कर्शयिष्येते कर्शयिष्यन्ते
मध्यमकर्शयिष्यसे कर्शयिष्येथे कर्शयिष्यध्वे
उत्तमकर्शयिष्ये कर्शयिष्यावहे कर्शयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकर्शयिता कर्शयितारौ कर्शयितारः
मध्यमकर्शयितासि कर्शयितास्थः कर्शयितास्थ
उत्तमकर्शयितास्मि कर्शयितास्वः कर्शयितास्मः

कृदन्त

क्त
कर्शित m. n. कर्शिता f.

क्तवतु
कर्शितवत् m. n. कर्शितवती f.

शतृ
कर्शयत् m. n. कर्शयन्ती f.

शानच्
कर्शयमान m. n. कर्शयमाना f.

शानच् कर्मणि
कर्श्यमान m. n. कर्श्यमाना f.

लुडादेश पर
कर्शयिष्यत् m. n. कर्शयिष्यन्ती f.

लुडादेश आत्म
कर्शयिष्यमाण m. n. कर्शयिष्यमाणा f.

यत्
कर्श्य m. n. कर्श्या f.

अनीयर्
कर्शनीय m. n. कर्शनीया f.

तव्य
कर्शयितव्य m. n. कर्शयितव्या f.

अव्यय

तुमुन्
कर्शयितुम्

क्त्वा
कर्शयित्वा

ल्यप्
॰कर्श्य

लिट्
कर्शयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria