तिङन्तावली
कृश्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कृश्यति
कृश्यतः
कृश्यन्ति
मध्यम
कृश्यसि
कृश्यथः
कृश्यथ
उत्तम
कृश्यामि
कृश्यावः
कृश्यामः
कर्मणि
एक
द्वि
बहु
प्रथम
कृश्यते
कृश्येते
कृश्यन्ते
मध्यम
कृश्यसे
कृश्येथे
कृश्यध्वे
उत्तम
कृश्ये
कृश्यावहे
कृश्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकृश्यत्
अकृश्यताम्
अकृश्यन्
मध्यम
अकृश्यः
अकृश्यतम्
अकृश्यत
उत्तम
अकृश्यम्
अकृश्याव
अकृश्याम
कर्मणि
एक
द्वि
बहु
प्रथम
अकृश्यत
अकृश्येताम्
अकृश्यन्त
मध्यम
अकृश्यथाः
अकृश्येथाम्
अकृश्यध्वम्
उत्तम
अकृश्ये
अकृश्यावहि
अकृश्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कृश्येत्
कृश्येताम्
कृश्येयुः
मध्यम
कृश्येः
कृश्येतम्
कृश्येत
उत्तम
कृश्येयम्
कृश्येव
कृश्येम
कर्मणि
एक
द्वि
बहु
प्रथम
कृश्येत
कृश्येयाताम्
कृश्येरन्
मध्यम
कृश्येथाः
कृश्येयाथाम्
कृश्येध्वम्
उत्तम
कृश्येय
कृश्येवहि
कृश्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कृश्यतु
कृश्यताम्
कृश्यन्तु
मध्यम
कृश्य
कृश्यतम्
कृश्यत
उत्तम
कृश्यानि
कृश्याव
कृश्याम
कर्मणि
एक
द्वि
बहु
प्रथम
कृश्यताम्
कृश्येताम्
कृश्यन्ताम्
मध्यम
कृश्यस्व
कृश्येथाम्
कृश्यध्वम्
उत्तम
कृश्यै
कृश्यावहै
कृश्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कर्शिष्यति
कर्शिष्यतः
कर्शिष्यन्ति
मध्यम
कर्शिष्यसि
कर्शिष्यथः
कर्शिष्यथ
उत्तम
कर्शिष्यामि
कर्शिष्यावः
कर्शिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कर्शिता
कर्शितारौ
कर्शितारः
मध्यम
कर्शितासि
कर्शितास्थः
कर्शितास्थ
उत्तम
कर्शितास्मि
कर्शितास्वः
कर्शितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चकर्श
चकृशतुः
चकृशुः
मध्यम
चकर्शिथ
चकृशथुः
चकृश
उत्तम
चकर्श
चकृशिव
चकृशिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कृश्यात्
कृश्यास्ताम्
कृश्यासुः
मध्यम
कृश्याः
कृश्यास्तम्
कृश्यास्त
उत्तम
कृश्यासम्
कृश्यास्व
कृश्यास्म
कृदन्त
क्त
कृशित
m.
n.
कृशिता
f.
क्तवतु
कृशितवत्
m.
n.
कृशितवती
f.
शतृ
कृश्यत्
m.
n.
कृश्यन्ती
f.
शानच् कर्मणि
कृश्यमान
m.
n.
कृश्यमाना
f.
लुडादेश पर
कर्शिष्यत्
m.
n.
कर्शिष्यन्ती
f.
तव्य
कर्शितव्य
m.
n.
कर्शितव्या
f.
यत्
कृश्य
m.
n.
कृश्या
f.
अनीयर्
कर्शनीय
m.
n.
कर्शनीया
f.
लिडादेश पर
चकृश्वस्
m.
n.
चकृशुषी
f.
अव्यय
तुमुन्
कर्शितुम्
क्त्वा
कर्शित्वा
ल्यप्
॰कृश्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कर्शयति
कर्शयतः
कर्शयन्ति
मध्यम
कर्शयसि
कर्शयथः
कर्शयथ
उत्तम
कर्शयामि
कर्शयावः
कर्शयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कर्शयते
कर्शयेते
कर्शयन्ते
मध्यम
कर्शयसे
कर्शयेथे
कर्शयध्वे
उत्तम
कर्शये
कर्शयावहे
कर्शयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
कर्श्यते
कर्श्येते
कर्श्यन्ते
मध्यम
कर्श्यसे
कर्श्येथे
कर्श्यध्वे
उत्तम
कर्श्ये
कर्श्यावहे
कर्श्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकर्शयत्
अकर्शयताम्
अकर्शयन्
मध्यम
अकर्शयः
अकर्शयतम्
अकर्शयत
उत्तम
अकर्शयम्
अकर्शयाव
अकर्शयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अकर्शयत
अकर्शयेताम्
अकर्शयन्त
मध्यम
अकर्शयथाः
अकर्शयेथाम्
अकर्शयध्वम्
उत्तम
अकर्शये
अकर्शयावहि
अकर्शयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अकर्श्यत
अकर्श्येताम्
अकर्श्यन्त
मध्यम
अकर्श्यथाः
अकर्श्येथाम्
अकर्श्यध्वम्
उत्तम
अकर्श्ये
अकर्श्यावहि
अकर्श्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कर्शयेत्
कर्शयेताम्
कर्शयेयुः
मध्यम
कर्शयेः
कर्शयेतम्
कर्शयेत
उत्तम
कर्शयेयम्
कर्शयेव
कर्शयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कर्शयेत
कर्शयेयाताम्
कर्शयेरन्
मध्यम
कर्शयेथाः
कर्शयेयाथाम्
कर्शयेध्वम्
उत्तम
कर्शयेय
कर्शयेवहि
कर्शयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
कर्श्येत
कर्श्येयाताम्
कर्श्येरन्
मध्यम
कर्श्येथाः
कर्श्येयाथाम्
कर्श्येध्वम्
उत्तम
कर्श्येय
कर्श्येवहि
कर्श्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कर्शयतु
कर्शयताम्
कर्शयन्तु
मध्यम
कर्शय
कर्शयतम्
कर्शयत
उत्तम
कर्शयानि
कर्शयाव
कर्शयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कर्शयताम्
कर्शयेताम्
कर्शयन्ताम्
मध्यम
कर्शयस्व
कर्शयेथाम्
कर्शयध्वम्
उत्तम
कर्शयै
कर्शयावहै
कर्शयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
कर्श्यताम्
कर्श्येताम्
कर्श्यन्ताम्
मध्यम
कर्श्यस्व
कर्श्येथाम्
कर्श्यध्वम्
उत्तम
कर्श्यै
कर्श्यावहै
कर्श्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कर्शयिष्यति
कर्शयिष्यतः
कर्शयिष्यन्ति
मध्यम
कर्शयिष्यसि
कर्शयिष्यथः
कर्शयिष्यथ
उत्तम
कर्शयिष्यामि
कर्शयिष्यावः
कर्शयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कर्शयिष्यते
कर्शयिष्येते
कर्शयिष्यन्ते
मध्यम
कर्शयिष्यसे
कर्शयिष्येथे
कर्शयिष्यध्वे
उत्तम
कर्शयिष्ये
कर्शयिष्यावहे
कर्शयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कर्शयिता
कर्शयितारौ
कर्शयितारः
मध्यम
कर्शयितासि
कर्शयितास्थः
कर्शयितास्थ
उत्तम
कर्शयितास्मि
कर्शयितास्वः
कर्शयितास्मः
कृदन्त
क्त
कर्शित
m.
n.
कर्शिता
f.
क्तवतु
कर्शितवत्
m.
n.
कर्शितवती
f.
शतृ
कर्शयत्
m.
n.
कर्शयन्ती
f.
शानच्
कर्शयमान
m.
n.
कर्शयमाना
f.
शानच् कर्मणि
कर्श्यमान
m.
n.
कर्श्यमाना
f.
लुडादेश पर
कर्शयिष्यत्
m.
n.
कर्शयिष्यन्ती
f.
लुडादेश आत्म
कर्शयिष्यमाण
m.
n.
कर्शयिष्यमाणा
f.
यत्
कर्श्य
m.
n.
कर्श्या
f.
अनीयर्
कर्शनीय
m.
n.
कर्शनीया
f.
तव्य
कर्शयितव्य
m.
n.
कर्शयितव्या
f.
अव्यय
तुमुन्
कर्शयितुम्
क्त्वा
कर्शयित्वा
ल्यप्
॰कर्श्य
लिट्
कर्शयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023