Declension table of karśitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | karśitavān | karśitavantau | karśitavantaḥ |
Vocative | karśitavan | karśitavantau | karśitavantaḥ |
Accusative | karśitavantam | karśitavantau | karśitavataḥ |
Instrumental | karśitavatā | karśitavadbhyām | karśitavadbhiḥ |
Dative | karśitavate | karśitavadbhyām | karśitavadbhyaḥ |
Ablative | karśitavataḥ | karśitavadbhyām | karśitavadbhyaḥ |
Genitive | karśitavataḥ | karśitavatoḥ | karśitavatām |
Locative | karśitavati | karśitavatoḥ | karśitavatsu |