Conjugation tables of jas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjasāmi jasāvaḥ jasāmaḥ
Secondjasasi jasathaḥ jasatha
Thirdjasati jasataḥ jasanti


PassiveSingularDualPlural
Firstjasye jasyāvahe jasyāmahe
Secondjasyase jasyethe jasyadhve
Thirdjasyate jasyete jasyante


Imperfect

ActiveSingularDualPlural
Firstajasam ajasāva ajasāma
Secondajasaḥ ajasatam ajasata
Thirdajasat ajasatām ajasan


PassiveSingularDualPlural
Firstajasye ajasyāvahi ajasyāmahi
Secondajasyathāḥ ajasyethām ajasyadhvam
Thirdajasyata ajasyetām ajasyanta


Optative

ActiveSingularDualPlural
Firstjaseyam jaseva jasema
Secondjaseḥ jasetam jaseta
Thirdjaset jasetām jaseyuḥ


PassiveSingularDualPlural
Firstjasyeya jasyevahi jasyemahi
Secondjasyethāḥ jasyeyāthām jasyedhvam
Thirdjasyeta jasyeyātām jasyeran


Imperative

ActiveSingularDualPlural
Firstjasāni jasāva jasāma
Secondjasa jasatam jasata
Thirdjasatu jasatām jasantu


PassiveSingularDualPlural
Firstjasyai jasyāvahai jasyāmahai
Secondjasyasva jasyethām jasyadhvam
Thirdjasyatām jasyetām jasyantām


Future

ActiveSingularDualPlural
Firstjasiṣyāmi jasiṣyāvaḥ jasiṣyāmaḥ
Secondjasiṣyasi jasiṣyathaḥ jasiṣyatha
Thirdjasiṣyati jasiṣyataḥ jasiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjasitāsmi jasitāsvaḥ jasitāsmaḥ
Secondjasitāsi jasitāsthaḥ jasitāstha
Thirdjasitā jasitārau jasitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajāsa jajasa jesiva jesima
Secondjesitha jajastha jesathuḥ jesa
Thirdjajāsa jesatuḥ jesuḥ


Benedictive

ActiveSingularDualPlural
Firstjasyāsam jasyāsva jasyāsma
Secondjasyāḥ jasyāstam jasyāsta
Thirdjasyāt jasyāstām jasyāsuḥ

Participles

Past Passive Participle
jasta m. n. jastā f.

Past Active Participle
jastavat m. n. jastavatī f.

Present Active Participle
jasat m. n. jasantī f.

Present Passive Participle
jasyamāna m. n. jasyamānā f.

Future Active Participle
jasiṣyat m. n. jasiṣyantī f.

Future Passive Participle
jasitavya m. n. jasitavyā f.

Future Passive Participle
jāsya m. n. jāsyā f.

Future Passive Participle
jasanīya m. n. jasanīyā f.

Perfect Active Participle
jesivas m. n. jesuṣī f.

Indeclinable forms

Infinitive
jasitum

Absolutive
jastvā

Absolutive
jasitvā

Absolutive
-jasya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstjāsayāmi jāsayāvaḥ jāsayāmaḥ
Secondjāsayasi jāsayathaḥ jāsayatha
Thirdjāsayati jāsayataḥ jāsayanti


MiddleSingularDualPlural
Firstjāsaye jāsayāvahe jāsayāmahe
Secondjāsayase jāsayethe jāsayadhve
Thirdjāsayate jāsayete jāsayante


PassiveSingularDualPlural
Firstjāsye jāsyāvahe jāsyāmahe
Secondjāsyase jāsyethe jāsyadhve
Thirdjāsyate jāsyete jāsyante


Imperfect

ActiveSingularDualPlural
Firstajāsayam ajāsayāva ajāsayāma
Secondajāsayaḥ ajāsayatam ajāsayata
Thirdajāsayat ajāsayatām ajāsayan


MiddleSingularDualPlural
Firstajāsaye ajāsayāvahi ajāsayāmahi
Secondajāsayathāḥ ajāsayethām ajāsayadhvam
Thirdajāsayata ajāsayetām ajāsayanta


PassiveSingularDualPlural
Firstajāsye ajāsyāvahi ajāsyāmahi
Secondajāsyathāḥ ajāsyethām ajāsyadhvam
Thirdajāsyata ajāsyetām ajāsyanta


Optative

ActiveSingularDualPlural
Firstjāsayeyam jāsayeva jāsayema
Secondjāsayeḥ jāsayetam jāsayeta
Thirdjāsayet jāsayetām jāsayeyuḥ


MiddleSingularDualPlural
Firstjāsayeya jāsayevahi jāsayemahi
Secondjāsayethāḥ jāsayeyāthām jāsayedhvam
Thirdjāsayeta jāsayeyātām jāsayeran


PassiveSingularDualPlural
Firstjāsyeya jāsyevahi jāsyemahi
Secondjāsyethāḥ jāsyeyāthām jāsyedhvam
Thirdjāsyeta jāsyeyātām jāsyeran


Imperative

ActiveSingularDualPlural
Firstjāsayāni jāsayāva jāsayāma
Secondjāsaya jāsayatam jāsayata
Thirdjāsayatu jāsayatām jāsayantu


MiddleSingularDualPlural
Firstjāsayai jāsayāvahai jāsayāmahai
Secondjāsayasva jāsayethām jāsayadhvam
Thirdjāsayatām jāsayetām jāsayantām


PassiveSingularDualPlural
Firstjāsyai jāsyāvahai jāsyāmahai
Secondjāsyasva jāsyethām jāsyadhvam
Thirdjāsyatām jāsyetām jāsyantām


Future

ActiveSingularDualPlural
Firstjāsayiṣyāmi jāsayiṣyāvaḥ jāsayiṣyāmaḥ
Secondjāsayiṣyasi jāsayiṣyathaḥ jāsayiṣyatha
Thirdjāsayiṣyati jāsayiṣyataḥ jāsayiṣyanti


MiddleSingularDualPlural
Firstjāsayiṣye jāsayiṣyāvahe jāsayiṣyāmahe
Secondjāsayiṣyase jāsayiṣyethe jāsayiṣyadhve
Thirdjāsayiṣyate jāsayiṣyete jāsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjāsayitāsmi jāsayitāsvaḥ jāsayitāsmaḥ
Secondjāsayitāsi jāsayitāsthaḥ jāsayitāstha
Thirdjāsayitā jāsayitārau jāsayitāraḥ

Participles

Past Passive Participle
jāsita m. n. jāsitā f.

Past Active Participle
jāsitavat m. n. jāsitavatī f.

Present Active Participle
jāsayat m. n. jāsayantī f.

Present Middle Participle
jāsayamāna m. n. jāsayamānā f.

Present Passive Participle
jāsyamāna m. n. jāsyamānā f.

Future Active Participle
jāsayiṣyat m. n. jāsayiṣyantī f.

Future Middle Participle
jāsayiṣyamāṇa m. n. jāsayiṣyamāṇā f.

Future Passive Participle
jāsya m. n. jāsyā f.

Future Passive Participle
jāsanīya m. n. jāsanīyā f.

Future Passive Participle
jāsayitavya m. n. jāsayitavyā f.

Indeclinable forms

Infinitive
jāsayitum

Absolutive
jāsayitvā

Absolutive
-jāsya

Periphrastic Perfect
jāsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria